SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३२२ ३२३] दीप अनुक्रम [३९५ -३९६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२] मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पज्जबेऽगारो । ते तस्स सपजाया सेसा परपज्जवा तरस ||२|| ति [ तद् एकैकमक्षरं स्वपर्यायभेदतो भिक्षं तत् पुनः सर्वद्र व्यपर्याय राशिप्रमाणं ज्ञातव्यम् ॥ १ ॥ यान् पर्यवान् लभते केवलोऽकारः सवर्णसहितञ्चाथ ते तस्य स्वपर्यायाः शेषा स्तस्य परपर्यायाः ॥ २ ॥] एवं चाक्षरात्मकत्वेनाक्षरपर्यायोपेतत्वादनन्ताः श्रुतज्ञानस्य पर्याया इति, 'एवं जाव'त्तिकरणादिदं दृश्यं - 'केवइया णं भंते ! ओहिनाणपज्जवा पन्नता ? गोयमा ! अनंता ओहिनाणपजवा पन्नत्ता । केवइया ॥३६॥ * भंते! मणपज्जवनाणपज्जवा पत्ता १, गोयमा ! अनंता मणपज्जवनाणपज्जवा पण्णत्ता । केवइया णं भंते! केवलनाणप व्याख्या प्रज्ञष्ठिः अभयदेवी - ४ या वृत्तिः १ जवा पन्नत्ता ?, गोयमा ! अनंता केवलनाणपजवा पन्नत्ता' इति, तत्रावधिज्ञानस्य स्वपर्याया येऽवधिज्ञानभेदाः भवप्रत्ययक्षायोपशमिकभेदात् नारकतिर्यगूमनुष्यदेव रूपतत्स्वामिभेदाद् असङ्ख्यात भेदतद्विषयभूत क्षेत्रकालभेदाद् अनन्तभेदतद्विषयद्रव्यपर्यायभेदादविभागपलिच्छेदाच्च ते चैवमनन्ता इति, मनःपर्यायज्ञानस्य केवलज्ञानस्य च स्वपर्याया ये स्वाम्यादिभेदेन स्वगता विशेष्यास्ते चानन्ता अनन्तद्रव्यपर्यायपरिच्छेदापेक्षयाऽविभागपरिच्छेदापेक्षया वेति, एवं मत्यज्ञाना| दित्रयेऽप्यनन्तपर्यायत्वमूह्यमिति । [ ग्रन्थाग्रम् ८००० ] अथ पर्यवाणा मेवाल्पबहुत्वनिरूपणायाह - 'एएसि णमित्यादि, इह च स्वपर्यायापेक्षयैर्वेषामल्पबहुत्वमवसेयं, स्वपरपर्यायापेक्षया तु सर्वेषां तुल्यपर्यायत्वादिति, तत्र सर्वस्तोका मनःपर्यायज्ञानपर्यायास्तस्य मनोमात्रविषयत्वात्, तेभ्योऽवधिज्ञानपर्याया अनन्तगुणाः, मनःपयायज्ञानापेक्षयाऽवधिज्ञानस्य द्रव्यपर्यायतोऽनन्तगुण विषयत्वात्, तेभ्यः श्रुतज्ञानपर्याया अनन्तगुणाः, ततस्तस्य रूप्यरूपिद्रव्यविषयत्वेनानन्तगुणविषयत्वात्, ततोऽप्याभिनिबोधिकज्ञानपर्याया अनन्तगुणाः, ततस्तस्याभिलाप्यानभिलाप्यद्रव्यादिविषयत्वेनानन्तगुणविषय Education international For Parata Lise Only ~ 731~ ८ शतके उद्देशः श् ज्ञानाज्ञानपर्यायाः सू ३२३ ॥ ३६३|| waryra
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy