________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
०२४
सूत्रांक
[२५]
४९॥
व्याख्या- ||ज.४ विराहियसंजमासं०५ असन्नीणं ६ तावसाणं ७ कंपियाणं ८ चरगपरिवायगाणं ९ किञ्चिसि- १ शतके प्रज्ञप्तिः |याणं १० तेरिच्छियाणं ११ आजीवियाणं १२ आभिओगियाणं १३ सलिंगीण दसणवावनगाणं १४ एएसि | FILउद्दशः २ ण देवलोगेसु उवबजमाणाणं कस्स कहिं उचवाए पण्णत्ते ?, गोयमा ! अस्संजयभवियव्वदेवाणं जहन्नेणं
अन्तक्रिया या वृत्तिः भवणवासीसु उक्कोसेणं उवरिमगेविजएमु १, अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पे उक्कोसेणं सबट्ट-IMIM
|सिद्धे विमाणे २, विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे ३, अविराहियसंजमा०२ व्याद्युपपाणं जह• सोहम्मे कप्पे उक्कोसेणं अक्षुए कप्पे ४, विराहियसंजमासं० जहन्नेणं भवणवासीसु उक्कोसेणं | जोतिसिएसु ५, असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु ६, अवसेसा सव्वे जह. भवणवा उकोसगं वोच्छामि-तावसाणं जोतिसिएसु, कंदप्पियाण सोहम्मे, चरगपरिवायगाणं बंभलोए कप्पे, किविसियाणं लंतगे कप्पे, तेरिच्छियाणं सहस्सारे कप्पे, आजीवियाणं असुए कप्पे, आभिओगियाणं अजुए कप्पे, सलिंगीणं दसणवावनगाणं उवरिमगेवेजएम १४ ॥ (सू ०२५) 'अह भंने इत्यादि व्यक्त, नवरम् 'अथेति परिप्रश्नार्थः 'असंजयभवियदव्वदेवाणंति इह प्रज्ञापनाटीका लि.
॥४९॥ ख्यते-असंयता:-चरणपरिणामशून्याः भन्या:-देवत्वयोग्या अत एव द्रव्यदेवाः, समासवैध-असंयताश्च ते भव्यद्र-|| व्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः, तत्रैतेऽसंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्-"अणुवयमहबएहि य बाल
१ अणुवतैर्महातैालतपसाऽकामनिर्जस्या च । देवायुर्निबध्नाति यश्च जीवः सम्यग्दृष्टिः ॥ १॥
दीप अनुक्रम
[३२]
~ 104~