________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[२५]
तवोऽकामनिजराए य । देवाउयं निबंधइ सम्मदिडी य जो जीवो ॥१॥" एतच्चायुक्त, यतोऽमीषामुत्कृष्टत उपरिमग-2 वेयकेधूपपात उक्तः, सम्यग्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते, देशविरतनावकाणामच्युतादूर्धमगमनात्, नाप्येते निहवाः, तेषामिहैव भेदेनाभिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वा असंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते, ते ह्यखिलकेवलक्रियानभावत एवोपरिमप्रैवेयके त्पद्यन्त इति, असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात्, ननु कथं तेऽभन्या भव्या वा श्रमणगुणधारिणो भवन्ति ! इति, अत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारस
न्मानदानान् साधून समवलोक्य तदर्थ प्रत्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च ते यथोक्तक्रियाकारिण & इति । तथा 'अविराहियसंजमाणं'ति प्रत्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्त
गुणस्थानकसामथ्योद्वा स्वरूपमायादिदोषसम्भवेऽप्यनाचरितचरणोपघातानामित्यर्थः, तथा 'विराहियसंजमाण'ति | उक्तविपरीतानाम् , 'अधिराहिपसंजमासंजमाणं'ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्रावकाणां 'विराहियसंजमासंजमाण ति उक्तव्यतिरेकिणाम् 'असन्त्रीणं'ति मनोलब्धिरहितानामकामनिर्जरावता, तथा 'ताबसाणं ति पतितपत्राद्युपभोगवतां बालतपस्विना, तथा 'कन्दप्पियाण'ति कन्दर्पः-परिहासः स येषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा-व्यवहारतश्चरणवन्त एव कन्दर्पकौकुच्यादिकारकाः, तथाहि-"कहकहकहस्स
१-कहकहकहेन हसनं कन्दर्पः अनिभृताश्चोल्लापाः । कन्दर्पकथाकथनं कन्दपोपदेशः कन्दर्पप्रशंसा च ॥ १॥
दीप अनुक्रम
[३२]
~ 105~