SearchBrowseAboutContactDonate
Page Preview
Page 1385
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९] दीप व्याख्या-||||बमाई ठिती पनत्ता । से णे भंते ! सुमंगले देवे ताओ देवलोगाओ जाच महाविदेहे वासे सिजिशहिति जाव||१५ गोशाप्रज्ञप्तिः अंतं करेति (सूत्रं ५५९)। लकशतम् अभयदेवी- 'साण(ल)कोहए नामं चेईए होत्था बन्नओत्ति तद्वर्णको वाच्यः स च 'चिराईए'इत्यादि 'जाव पुढविसिलापया वृत्तिः २४ ओत्ति पृथिवीशिलापट्टकवर्णकं यावत् स च तस्स णं असोगवरपायवस्स हेडा ईसिंखंधीसमल्लीणे इत्यादि 'मालुयाकच्छए'त्ति मालुका नाम एकास्थिका वृक्षविशेषास्तेषां यत्कक्ष-गहनं तत्तथा । 'विउले'त्ति शरीरव्यापकत्वात् रोगायके'त्ति रोगः-पीडाकारी स चासावातङ्कश्च-व्याधिरिति रोगातङ्कः 'उजल्ले त्ति उज्ज्वलः पीडापोहलक्षणविपक्षलेशे18|| नाप्यकलङ्कितः, यावत्करणादिदं दृश्य-तिउले' त्रीन्-मनोवाकायलक्षणानर्थास्तुलयति-जयतीति त्रितुलः 'पगादे' प्रकर्ष वान् 'ककसे' कर्कशद्रव्यमिवानिष्ट इत्यर्थः 'कडए' तथैव चंडे रौद्रः 'ति' सामान्यस्य झगितिमरणतः 'दक्खे'त्ति दुःखो दुःखहेतुत्वात् 'दुग्गे'त्ति कचित् तत्र च दुर्गमिवानभिभवनीयत्वात्, किमुक्तं भवति ?-'दुरहियासेत्ति दुरधि| सह्यः सोढुमशक्य इत्यर्थः 'दाहयपतीए'त्ति दाहो व्युत्क्रान्तः-उत्सन्नो यस्य स स्वार्थिककप्रत्यये दाहव्युत्क्रान्तिकः 'अ-13 तवियाई ति अपिचेत्यम्युच्चये 'आई'ति वाक्यालङ्कारे 'लोहियवच्चाइपित्ति लोहितवर्चास्यपि-रुधिरात्मकपुरीपाण्यपिट करोति किमन्येन पीडावर्णनेनेति भावः, तानि हि किलात्यन्तवेदनोत्पादके रोगे सति भवन्ति,'चाउवएणं'ति चातुर्वर्ण्य-ग्राम- || PM ॥६९०॥ णादिलोकः, 'झाणतरियाए'त्ति' एकस्य ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका तस्यां 'मणोमाणसि-18 एण'ति मनस्येव न बहिर्वचनादिभिरप्रकाशितत्वात् यन्मानसिकं दुःखं तन्मनोमानसिकं तेन 'दुवे कवोया'इत्यादेः श्रूय-16 अनुक्रम [६५५ -६५७]] ForFReasFINAaponr wwjanmitray. गोशालक-चरित्रं ~ 1384~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy