SearchBrowseAboutContactDonate
Page Preview
Page 1384
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९]] दीप || जह ते तदा सुनक्वत्तेणं अण जाव अहियासियं, जइ ते तदा समणेणं भगवया महावीरेणं पभुणावि जाव || अहियासियं, तं नो खलु ते अहं तहा सम्मं सहिस्सं जाच अहियासिस, अहं ते नवरं सहयं सरहं ससारहै हियं तवेणं तेएणं एगाहच्च कूडाहचं भासरासिं करेजामि, तए णं से विमलवाहणे राया सुमंगलेणं अण गारेणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगारं तच्चंपि रहसिरेणं णोल्लावेहिति, || तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा तचंपि रहसिरेणं नोल्लाविए समाणे आसुरुत्ते जाव मिसि-18 | मिसेमाणे आयावणभूमीओ पचोरुभइ आ०२ तेयासमुग्धाएणं समोहनिहिति तेया० २ सत्तट्ट पयाई पच्चोसकिहिति सत्तट्ट०२ विमलवाहणं रायं सहयं सरहं ससारहियं तवेणं तेएणं जाव भासरासिं करेहिति । सुमंगले णं भंते । अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता कहिं गच्छिहिति कहिं उववजिहिति ?, गोयमा ! सुमंगले अणगारे णं विमलवाहणं रायं सहयं जाव भासरासिं करता बहहिं चउत्थ छ?|हमदसमदुवालसजावविचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बदइं वासाई सामन्नपरियागं पाउणेहि रत्ता मासियाए संलेहणाए सहि भत्ताए अणसणाए जाच छेदेता आलोइयपडिकंते समाहिपत्ते उहुं चंदिमजाव गेविजविमाणावाससयं वीयीवइत्ता सबसिद्धे महाविमाणे देवत्ताए उववजिहिति, तत्थ णं देवाणं अजहन्नम|णुकोसेणं तेत्तीसं सागरोचमाई ठिती प०, तत्थ णं सुमंगलस्सवि देवस्स अजहन्नमणुकोसणं तेत्तीसं सागरो अनुक्रम [६५५ -६५७]] गोशालक-चरित्रं ~ 1383~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy