SearchBrowseAboutContactDonate
Page Preview
Page 1383
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९] दीप अनुक्रम [६५५ व्याख्या- रस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सुभूमिभागे नाम उजाणे भविस्सइ सबोउयला प्रज्ञप्तिः बन्नओ। तेणं कालेणं तेणं समएणं विमलस्स अरहओ पउप्पए सुमंगले नाम अणगारे जाइसंपन्ने जहा लकशते अभयदेवी-द धम्मघोसस्स चन्नओ जाव संखित्तविउलतेयलेस्से तिन्नाणोवगए सुभूमिभागस्स उजाणस्स अदूरसामंते छ8-14 गोशालकया वृत्तिः२ छ?णं अणि जाव आयावेमाणे विहरिस्सति । तए णं से विमलवाहणे राया अन्नया कदायि रहचरियं गतिविमल॥१८॥ IAS काउं निजाहिति, तए णं से विमलचाहणे राया सुभूमिभागस्स उजाणस्स अदूरसामंते रहचरियं करेमाणे | वाहनभवसुमंगलं अणगारं छटुंछट्टेणं जाव आयावेमाणं पासिहिति पा०२ आसुरुत्ते जाच मिसिमिसेमाणे सुमंगलं श्च सू५५९ है अणगारं रहसिरेणं [अन्धानम् १००००] णोल्लावहिति, तए णं से सुमंगले अणगारे विमलवाहणेणं रना रहसिरेणं नोल्लाविए समाणे सणियं २ उद्देहिति उ०२ दोचंपि उहुं पाहाओ पगिज्झिय जाव आयावेमाणे विहरिस्सति, तए णं से विमलवाहणे राया सुमंगलं अणगारं दोचपि रहसिरेणं णोल्लावेहिति, तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ना दोचंपि रहसिरेणं णोल्लाविए समाणे सणियं २ उद्देहिति उ०२ जाओहिं पउंजति २त्ता विमलवाहणस्स रणो तीतदं ओहिणा आभोएहिति २त्ता विमलवाहणं रायं एवं वहिति-नो खलु तुमं विमलवाहणे राया नो खलु तुर्म देवसेणे राया नो खलु तुमं महापउमे राया, ॥६८९॥ तुमण्णं इओ तचे भवग्गहणे गोसाले नाम मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेच कालगए, गत जति ते तदा सवाणुभूतिणा अणगारेणं पभुणावि होऊणं संम्मं सहियं खमियं तितिक्खयं अहियासियं -६५७]] गोशालक-चरित्रं ~ 1382~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy