SearchBrowseAboutContactDonate
Page Preview
Page 1382
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९]] दीप अप्पेगतियाणं छविच्छेदं करेहिति अप्पेगतिए पमारेहिह अप्पेगतियाणं उद्दवेहिति अप्पेगतियाणं वत्थं पाडगह कंबलं पायपुंछणं आच्छिदिहिति विञ्छिदिहिति भिंदिहिति अवह रिहिति अप्पेगतियाणं भत्तपाणं वोच्छिदिहिति अप्पेगतिए णिनगरे करेहिति अप्पेगतिए निविसए करेहिति, तए णं सयदुवारे नगरे यहवे 8 राईसरजाव वविहिंति-एवं खलु देवाणु विमलबाहणे राया समणेहिं निग्गंधेहि मिच्छ विप्पडिवन्ने अप्पेगतिए आउस्सति जाव निचिसए करेति, तं नो खलु देवाणुप्पिया! एयं अम्हं सेयं नो खलु एयं विमलवा-12 हणस्स रन्नो सेयं नो खलु एयं रजस्स वा रहस्स चा बलस्स चा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं जणं विमलवाहणे राया समणेहिं निग्गंथेहि मिच्छ विप्पडिवन्ने, तं सेयं खलु देवाणुप्पिया ! अम्हं विमलवाहणं रायं एयम8 विनवित्तएत्तिकटु अन्नमन्नस्स अंतियं एयमझु पटिमुणेति अं०२जेणेच विमलवाहणे राया तेणेव उ०२ करयलपरिग्गहियं विमलवाहणं रायं जएणं विजएणं वद्धाति ज.२एवं | व-एवं खल्लु देवाणु समणेहिं निग्गंथेहि मिच्छ विप्पडिवन्ना अप्पेगतिए आउस्संति जाव अप्पेगतिए निविसए करेंति, तं नो खलु एयं देवाणुप्पियाण सेयं नो खलु एयं अम्हं सेयं नो खलु एयं रजस्स वा जाव! | जणवयस्स वा सेयं जणं देवाणुप्पिया ! समणेहिं निग्गंथेहि मिच्छ विपडिबन्ना तं विरमंतु णं देवाणुप्पिया! दएअस्स अट्ठस्स अकरणयाए, तए णं से विमलवाहणे राया तेहिं पहहिं राईसरजाव सत्यवाहप्पभिईहिं एयमह विनते समाणे नो धम्मोतिनो तवोति मिच्छा विणएणं एयम पटिमुणेहिति, तस्स णं सयदुवा अनुक्रम [६५५ -६५७]] गोशालक-चरित्रं ~1381 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy