________________
आगम
(०५)
प्रत
सूत्रांक
[१९]
दीप
अनुक्रम
[२५]
व्या० ७
““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [१९], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५]
| ख्यादिपरिभोगाभावमात्र लक्षणेन वासो - रात्रौ शयनम काम ब्रह्मचर्यवासोऽतस्तेन, 'अकाम अण्हाणगसेयजलमल पंकपरिदाहेणं' ति अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन, तत्र स्वेदः - प्रस्वेदः याति च लगति चेति जलो-रजोमात्रं मलः- कठिनीभूतं रज एव पङ्को मल एव स्वेदेनाद्रिभूत इति, 'अप्पतरो वा भुज्जतरो वा काले ति | प्राकृतत्वेन विभक्तिविपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत्, वाशब्दों देवत्वं प्रत्यल्पेतरकालयोः सम| ताऽभिधानार्थी, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामनिर्जरावताम विशिष्टं तत्स्याद् इतरेषां तु विशिष्ट| मिति, 'अप्पाणं परिकिलेसंति'त्ति विवाधयन्ति, 'कालमासे'चि कालो - मरणं तस्य मासः - प्रक्रमादवसरः काल| मासस्तत्र 'कालं किञ्च'त्ति मृत्वा 'वाणमंतरेसु'चि वनान्तरेषु-वनविशेषेषु भवा अवर्णागमकरणाद् वानमन्तराः, अन्ये त्वाहु:--वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा चानव्यन्तरा वातस्तेषु 'देवलोकेषु' देवाश्रयेषु 'देवत्ताए उबवत्तारो भवंति त्ति ये इमे इत्यत्र यच्छन्दोपादानाचे देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् ॥ 'तेसिं'ति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति 'से जहानामए'त्ति 'से'त्ति अथ 'यथा' येन प्रकारेण नामेति संभावने वाक्यालङ्कारे वा 'ए' इत्यामन्त्रणार्थोऽलङ्कारार्थ एव वा 'इ'ति इह मर्त्यलोके 'असोगवणे इ व'त्ति अशोकवनम्, इतिशब्द उपप्रदर्शने, अनुस्वारलोपः सन्धिश्च प्राकृतत्वात्, 'वा' इति विकल्पार्थः, अथवा 'असोगवणे' इत्यत्र प्रथमैकवचनकृत एकारः, इवशब्दस्तु वाक्यालङ्कारे, अशोकादयस्तु प्रसिद्धा एव नवरं 'सत्तवन्न'त्ति सप्तपर्णः सप्तच्छद इत्यर्थः 'कुसुमिय'त्ति संजातकुसुमं 'माइय'त्ति मयूरितं संजातपुष्पविशेषमित्यर्थः, 'लवइय'त्ति लव
For Pernal Use Only
"भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~79~
janesbrary org