________________
आगम
(०५)
प्रत
सूत्रांक
[१९]
दीप
अनुक्रम
[२५]
व्याख्याप्रज्ञप्तिः
““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [१९], मुनि दीपरत्नसागरेण संकलित
अभयदेवीया वृत्तिः १
॥ ३७ ॥
| कितं संजातपलवलवमङ्कुर वदित्यर्थः, 'थवइय'त्ति स्तवकितं संजातपुष्पस्तवकमित्यर्थः, 'गुलइय'त्ति संजातगुल्मकं, गुल्मं च लतासमूहः, 'गुच्छिय'ति संजातगुच्छं, गुच्छश्च पत्रसमूहः, यद्यपि च स्तवकगुच्छयोरविशेषो नामकोशेऽधीतस्तथा* ऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलिय'त्ति यमलतया - समश्रेणितया तत्तरूणां व्यवस्थितत्वात् संजातयमलत्वेन यमलितं, 'जुबलिय'त्ति युगलतया तत्सरूणां संजातत्वेन युगलितं, 'विणमिय'त्ति विशेषेण पुष्पफलभरेण नमि७ तमितिकृत्वा विनमितं, 'पणमिय'त्ति तेनैव नमयितुमारब्धत्वात्प्रणमितं प्रशब्दस्यादिकर्मार्थत्वादिति, तथा 'सुविभक्ताः' अतिविभक्ताः सुनिष्पन्नतया पिण्ढ्यो- लुम्ब्यो मञ्जर्यश्च प्रतीतास्ता एवावतंसका - शेखरकास्तान् धारयति यत्तत्सुविभक्तपिण्डीमञ्जर्यवतंसकधरं ततः कुसुमितादीनां कर्मधारय इति, 'सिरीए'ति श्रिया - वनलक्ष्म्या 'उब सोभेमाणे २ 'न्ति इह | द्विर्वचनमाभीक्ष्ण्ये भृशत्वे इत्यर्थः, 'आइन्न'त्ति कचित्प्रदेशे देवानां देवीनां च वृन्दैरात्मीयात्मीयावाऽसमर्यादानुलङ्घनेन व्याप्ताः, आइशब्दोऽत्र मर्यादावृत्तिः, तथा क्वचित्तु 'विइइन'ति तैरेव वृन्दैर्निजावाससीमोल्लङ्घनेन व्याप्ताः, विशब्दो | विशेषवाची, 'उवत्थड 'त्ति उपस्तीर्णाः, उपशब्दः सामीप्यार्थः, स्तृञ् च आच्छादनार्थस्ततश्चोत्पतद्भिर्निपतद्भिश्चानवर| तक्रीडासचैरुपर्युपरि च्छादिताः, 'संघड' त्ति संस्तीर्णाः, संशब्दः परस्परसंश्लेषार्थः, ततश्च कचित्तैरेव क्रीडमानैरन्योऽन्यस्पर्द्धया समन्ततश्चरद्भिराच्छादिता इति, 'फुड'त्ति 'स्पृष्टाः' आसन शयनरमणपरिभोगद्वारेण परिभुक्ताः स्फुटा वा| प्रकाशा व्यन्तरसुरनिकर किरणविसरनिराकृतान्धकारतया, 'अवगाढगाढ'त्ति गाढं - वाढमवगाढास्तैरेव सकलक्रीडास्थानपरिभोगनिहितमनोभिरघोऽपि व्याप्ताः, गाढावगाढा इति वाच्ये प्राकृतत्वादवगाढगादाः, इह च देवत्वयोग्यस्य
आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Park Use Only
~80~
१ शतक
उद्देशः १ देवलोकवर्णनम्
सू १९
॥ ३७ ॥
arg