________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१९], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [१९]
व्याख्या-15 'जीवे ण'मित्यदि व्यक्तं, नवरम् 'असंजए'ति असाधुः संयमरहितो वा. 'अविरए'ति प्राणातिपातादिविरतिरहितः||१.शतक प्राप्तिः दा || विशेषेण वा तपसि रतो यो न भवति सोऽविरतः, 'अप्पडिहए'त्यादि, प्रतिहतं-निराकृतमतीतकालकृतं निन्दादिकर
असंयतदेव अभयदेवी
त्वं सू १९ णेन प्रत्याख्यातं च वर्जितमनागतकालविषयं पापकर्म-प्राणातिपातादि येन स प्रतिहतप्रत्याख्यातपापकर्मा तनिषेधादप्रया वृत्तिा || तिहतप्रत्याख्यातपापकर्मा, अनेनातीतानागतपापकर्मानिषेध उक्तः, असंयतोऽविरतश्चेत्यनेन वर्तमानपापासंवरणमभिहि
तम्, अथवा 'न' नैव 'प्रतिहतं' तपोविधानेन मरणकालाद् आराक्षपितं प्रत्याख्यातं च मरणकालेऽप्यानवनिरोधेन पापकर्म येन स तथा, अधवा 'न' नैव प्रतिहतं सम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वेविरत्यङ्गीकरणतः पापकर्मज्ञानावरणाघशुभं कर्म येन स तथा, 'इओ'त्ति इतः प्रज्ञापकप्रत्यक्षात्तिर्यग्भवाम्मनुष्यभवाद्वा च्युतो-भृतः 'पेच'त्ति | 2 जन्मान्तरे देवः स्यात् । इति प्रश्नः, 'जे हमे जीवे'त्ति ये इमे प्रत्यक्षासन्नाः पञ्चेन्द्रियतिर्यचो मनुष्या वा 'गामे त्यादि ग्रामादिष्यधिकरणभूतेषु, तत्र ग्रामो-जनपदप्रायजनाश्रितः स्थानविशेषः, आकरो लोहाद्युत्पत्तिस्थान नकर-कररहितं निगमो-वणिग्रजनमधानं स्थानं राजधानी-यत्र राजा स्वयं वसति खेट-धूलिप्राकारं कर्बट-कुनगरं मडम्ब-सर्वतो || || दूरवर्ति सन्निवेशान्तरं द्रोणमुख-जलपथस्थलपथोपेतं पत्तन-विविधदेशागतपण्यस्थान, तच द्विधा-जलपत्तनं स्थलपत्तनं
चेति, रणभूमिरित्यन्ये, आश्रम-तापसादिस्थानं सन्निवेशो-घोषादिः, एषां द्वन्द्वस्त तस्तेषु, अथवा प्रामादयो ये सनिवेशा- ॥३६॥ || स्ते तथा तेषु 'अकामतण्हाए'त्ति अकामाना-निर्जराधनभिलाषिणां सतां तृष्णा-तृड अकामतृष्णा तया, एवमकामक्षुधा, "अकामवंभचेरवासेणं'ति अकामाना-निर्जराधनभिलाषिणों सताम् अकामो वा-निरभिमायो ब्रह्मचर्येण
MRENDER5Rakse
दीप
अनुक्रम [२५]
HILamera
~ 78~