SearchBrowseAboutContactDonate
Page Preview
Page 1555
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६३] व्याख्या 'कतिविहे इत्यादि, नवरं 'अभिलावोत्ति अयमर्थः-द्वितीयशतस्यास्तिकायोद्देशकस्तावदिह निर्विशेषोऽध्येयो यावत् ४२० शतके मज्ञप्तिः 'धम्मत्थिकाए णं भंते !' इत्यादिरालापकसूत्रं च नवरं-केवलं 'लोयं चेव फुसित्ताणं चिट्ठइत्ति एतस्य स्थाने 'लोयं चेव उद्देशः२ अभयदेवी-8 ओगाहित्ताणं चिट्ठई' इत्ययमभिलापो दृश्य इति । अथानन्तरोक्तानां धर्मास्तिकायादीनामेकाथिकान्याह आकाशाया वृत्तिः२ | धम्मत्थिकायस्स णं भंते ! केवइया अभिवयणा पन्नत्ता ?, गोयमा ! अणेगा अभिवयणा पन्नत्ता, तंजहा-४ धमोस्तिका ॥७७५ धम्मेह वा धम्मत्थिकायेति वा पाणाइवायवेरमणाइ वा मुसावायवेरमणेति एवं जाव परिग्गहवेरमणेतियाभिववा कोहविवेगेति वा जाव मिच्छादसणसल्लविवेगेति वा ईरियासमितीति वा भासासमिए एसणासमिए आया चनानि णभंडमत्तनिक्खेवण उचारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमितीति वा मणगुत्तीति वा वइगु-18 सू ६६४ त्तीति वा कायगुत्तीति वा जे यावन्ने तहप्पगारा सबे ते धम्मत्धिकायस्स अभिवयणा, अधम्मत्थिकाय- स्सणं भंते ! केवतिया अभिवयणा पन्नत्ता, गोयमा ! अणेगा अभिवयणा प०, तं०-अधम्मति वा अधम्म-2 द्रा स्थिकाएति वा पाणाइवाएति वा जाच मिच्छादसणसल्लेति वा ईरियाअस्समितीति वा जाव उच्चारपास-16 वणजावपारिद्वावणियाअस्समितीति वा मणअगुत्तीति वा वइअगुत्तीति वा कायअगुत्तीति वा जे यावन्ने || || तहप्पगारा सवे ते अधम्मस्थिकायस्स अभिवयणा, आगासस्थिकायस्स णं पुच्छा, गोयमा ! अणेगा अभि-|| वयणा पतं०-आगासेति वा आगासस्थिकायेति वा गगणेति वा नभेति या समेति वा विसमेति वा||8 | खहेति वा विहेति वा वीथीति वा विवरेति वा अंबरेति वा अंबरसेत्ति वा छिडेत्ति वा झुसिरेति वा मग्गेति दीप RMACOCCASSACROSSES अनुक्रम [७८१] ७७५॥ AREauratoninternational ~15544
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy