SearchBrowseAboutContactDonate
Page Preview
Page 1108
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४३३ -४३६] दीप अनुक्रम [५२५ -५२८] व्याख्या प्रज्ञठिः अभयदेवीमा वृत्तिः २ ॥५५१॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [१२], मूलं [ ४३३- ४३६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः बाहाओ जाव आयावेमाणे विहरति । तए णं तस्स पोग्गलस्स छछट्टेणं जाव आयावेमाणस्स पगतिभदयाए जहा सिवस्स जाव किभंगे नामं अनाणे समुप्पन्ने, से णं तेणं विन्भंगेणं नाणेणं समुत्पन्नेणं बंभलोए | कप्पे देवाणं ठितिं जाणति पासति । तए णं तस्स पोग्गलस्स परिधायगस्स अयमेयास्वे अन्भत्थिए जाव समुप्पज्जित्था अस्थि णं ममं अइसेसे नाणदंसणे समुप्पन्ने, देवलोएस णं देवाणं जहनेणं दुसवाससहस्साई ठिती पण्णत्ता तेण परं समयाहिया दुसमयाहिया जाव उक्कोसेणं असंखेज्जसमयाहिया उकोसेणं दससागरोबमाई ठिती पन्नता तेण परं वोच्छिन्ना देवा य देवलोगा थ, एवं संपेहेति एवं २ आयावणभूमीओ पच्चोरुहइ आ० २ निदंडकुंडिया जाव घाउरसाओ य गेण्हड़ गे० २ जेणेव आलंभिया नगरी जेणेव परिवाय| गावसह तेणेव उवागच्छ उवा० २ भंडनिक्खेवं करेति भं० २ आलंभियाए नगरीए सिंघाडग जाब पहेसु अन्नमन्नस्स एवमाइक्खड़ जाव परूवेश-अस्थि णं देवाणुप्पिया ! ममं अतिसेसे नाणदंसणे समुप्पने, देवलोएसु णं देवाणं जहन्नेणं दसवाससहस्साई तहेब जाव बोच्छिन्ना देवा य दबेलोगा य । तए णं आलंभियाए नगरीए एएणं अभिलावेणं जहा सिवस्स तं चैव जाव से कहमेयं मन्ने एवं १, सामी समोसढे जाव परिसा पडिगया, भगवं गोयमे तहेव भिक्खायरियाए तहेव बहुजणसदं निसामे तहेब बहुजणसद्दं निसामेता तहेव सवं भाणियवं जाव अहं पुण गोयमा ! एवं आइक्खामि एवं भासामि जाव परूबेमि-देवलोएसु णं | देवाणं जहनेणं दस वाससहस्साई ठिली पण्णत्ता तेण परं समपाहिया दुसमपाहिया जाव उक्कोसेणं तेतीसं Eucator International ऋषिभद्रपुत्र अनगारः कृता प्ररूपणा एवं तस्य आगामी - भवाः पुद्गल नामक परिव्राजकस्य कथा For Penal Use On ~ 1107~ ११ शतके १२ उद्देशः ऋषभद्रऋषिभद्रत्यागामिभ वः सू४३५ पुनउपरिब्राजकः सू ४३६ ॐ॥ ॥५५१॥ wor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy