SearchBrowseAboutContactDonate
Page Preview
Page 1109
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४३३ -४३६] दीप अनुक्रम [५२५ -५२८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [१२], मूलं [ ४३३- ४३६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः सागरोवमाई ठिती पन्नता, तेण परं वोच्छिन्ना देवा य देवलोगा य । अस्थि णं भंते! सोहम्मे कप्पे दवाई सवन्नाईप अवन्नापि तहेब जाव हंता अत्थि, एवं ईसाणेवि, एवं जाव अचुए, एवं गेवेजविमाणेसु अणुत्तरविमाणेमुषि, ईसिफभाराएवि जाव हंता अस्थि, तए णं सा महतिमहालिया जान पड़िगया, तए पं आलंभियाए नगरीए सिंघाडगतिय० अवसेसं जहा सिवस्स जाव सबदुक्खप्पहीणे नवरं सिदंडकुंडियं जाब घाउरतवत्थपरिहिए परिवडियविभंगे आरंभियं नगरं मज्झं० निग्गच्छति जाव उत्तरपुरच्छिमं | दिसी भागं अवकमति अ० २ निदंडकुंडियं च जहा खंदओ जाब पवइओ सेसं जहा सिवस्स जाव अबाबाई सोक्खं अणुर्भवति सासयं सिद्धा । सेवं भंते ! २ ति ॥ (सूत्रं ४३६ ) । ११-१२ ॥ एकारसमं सयं समत्तं ॥ ११ ॥ "तेण' मित्यादि, 'एमओ'त्ति एकत्र 'समुवागयाणं'ति समायातानां 'सहियाणं'ति मिलितानां 'समुविद्वाणं ति आसनग्रहणेन 'सन्निसन्नाणं'ति संनिहिततथा निषण्णानां 'मिहो'त्ति परस्परं 'देवट्टितिगहियद्वे'ति देवस्थितिविषये | गृहीतार्थो - गृहीतपरमार्थो यः स तथा । 'तुंगिउद्देसए'त्ति द्वितीयशतस्य पञ्चमे ॥ एकादशशते द्वादशः ।। ११-१२ ॥ ॥ एकादशं शतं समाप्तम् ॥ ११ ॥ Education Internation एकादशशतमेवं व्याख्यातमबुद्धिनाऽपि यन्मयका हेतुस्तत्राग्रहिता श्रीवाग्देवीप्रसादो वा ॥ १ ॥ ه ه ه ه ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ॥ इति श्रीमदभयदेवसूरिवरविवृतायां भगवत्यां शतकमेकादशम् || अत्र एकादश शतके द्वादशम-उद्देशकः परिसमाप्तः पुद्गल नामक परिव्राजकस्य कथा בקנקכק כקמק בקומקופל For Park Use Only तत् समाप्ते एकादशं शतकं अपि समाप्तं ~ 1108~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy