________________
आगम
(०५)
प्रत
सूत्रांक
[४३७
-४३९]
+
गाथा
दीप
अनुक्रम
[५२९
-५३२]
“भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [१२], वर्ग [−], अंतर- शतक [-], उद्देशक [१], मूलं [४३७-४३९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या
• प्रज्ञप्तिः
अभयदेवीया वृतिः २
॥५५२॥
॥ अथ द्वादशं शतकम् ॥
व्याख्यातं विविधार्थमेकादशं शतम्, अथ तथाविधमेव द्वादशमारभ्यते, तस्य चोदेशकार्थाभिधानार्था गाथेयम्१ जयंत २ वि ३ पोग्गल ४ अहवाय ५ राहु ६ लोगे य ७ । नागे य८ देव ९ आया १० बारसम|सए दसुदेसा ॥ १ ॥ तेणं कालेणं २ सावत्थीनामं नगरी होत्था वन्नओ, कोट्टए चेहए चन्नओ, तत्थ णं सावत्थीए नगरीए बहवे संखप्पामोक्खा समणोवासगा परिवसंति अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति, तस्स णं संखस्स समणोवासगस्स उप्पला नामं भारिया होत्या सुकुमाल जाव सुखवा समणोवासिया अभिगयजीवा २ जाब बिहरह, तत्थ णं सावत्थीए नगरीए पोक्स्खलीनामं समणोवासए परिवस अड्डे अभिगयजाव विहरह, तेणं कालेणं २ सामी समोसढे परिसा निग्गया जाव पज्जुबा०, तर णं ते समणोवासगा इमीसे जहा आलभियाए जाब पज्जुवासह, तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति०धम्मकहा जाव परिसा पडिगया, तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्ट समणं भ० म० चं० न० वं० म० पसिणाई पुच्छति प० अट्ठाई परियादियंति अ० २ उढाए उट्ठेति उ० २ समणस्स भ० महा० अंतियाओ कोहयाओ चेइयाओ परिनि० प० २ जेणेच सावस्थी नगरी तेणेव पहारेत्थ गमणाए (सूत्रं ४३७ ) । तर णं से संखे समप्पोबासए ते
Education Internation
अथ द्वादशमे शतके प्रथम उद्देशक: आरभ्यते
शंख नामक श्रमणोपासकस्य वृतांत
For Parts Only
अत्र द्वादशं शतकं आरभ्यते
~ 1109~
१२ शतके
१ उद्देषतः
शङ्खपुष्कल्याखाः सू ४३७
॥५५२॥