SearchBrowseAboutContactDonate
Page Preview
Page 1107
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१२], मूलं [४३३-४३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३३-४३६] दीप अनुक्रम [५२५ तामेच दिसं पडिगया (सूत्रं ४३४)। भंतेसि भगवं गोयमे समर्ण भगवं महावीरं वंदहणमंसइ ०२एवं वयासी-पभू णं भंते ! इसिभरपुत्ते समाणोवासए देवाणुप्पियाणं अंतियं मुंडे भवित्ता आगाराओ अणगारियं पवइत्तए १, गोयमा ! णो तिणट्टे समढे, गोयमा! इसिभहपुत्ते समणोवासए बहूहिँ सीलषयगुणवयवेरमणपचक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणे बहूई वासाई समणोवासगपरियागं पाउहिति ब०२मासियाए संलेहणाए अत्ताणं झूसेहिति मा०२ सहि भत्ताई अणसणाई छेदेहिति २ आलोइयपडिकते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे अरुणाभे विमाणे देवताए उववजिहिति, तत्थ णं अत्धेगतियाणं देवाणं चत्तारि पलिओचमाई ठिती पण्णत्ता, तत्थ णं इसिभहपुस|स्सवि देवस्स पत्तारि पलिओवमाई ठिती भविस्सति । से णं भंते ! इसिभहपुत्ते देवे तातो देवलोगाओ आउक्खएणं भवठिइक्खएणं जाव कहिं उववजिहिति ?, मोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहेति । सेवं भंते ! सेवं भंते ! सि भगवं गोयमे जाव अप्पाणं भावेमाणे विहरइ (सूत्रं ४३५)। तए णं समणे भगवं महावीरे अन्नया कयावि आलभियाओ नगरीओ संखषणाओ चेइयाओ पडिनिक्ख-| ४ मह पहिनिक्खमित्ता बहिया जणवयविहारं विहरह । तेणं कालेणं तेणं समएणं आलभिया मार्म नगरी होत्था बन्नओ, तत्थ णं संखवणे णामं चेइए होत्था वन्नओ, तस्स णं संखवणस्स अदूरसामंते पोग्गले नाम परिवायए परिवसति रिउवेदजजुरवेदजावनएसु सुपरिनिहिए छहण्टेणं अणिक्खित्तेणं तवोकम्मे उड -५२८] 44:56 ऋषिभद्रपुत्र अनगारः कृता प्ररुपणा एवं तस्य आगामी-भवाः, पुद्गल नामक परिव्राजकस्य कथा ~ 1106~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy