SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -], अंतर्-शतक [-1, उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] लोकालागुरुपवरकुंदुरुकतुरुकधूवमघमघतगंधुद्धयाभिरामे सुगंधिवरगंधिए गंधवडिभूए तंसि तारिसगंसि सयणिजंसि सालिंगणवहिए उभओ विछोयणे दुहओ उन्नए मझेणपगंभीरे गंगापुलिणवालुयउद्दालसालिसए उचचियखोमियदुगुल्लपट्टपडिच्छन्ने सुविरइयरयत्ताणे रत्तंसुयसंखुए सुरम्मे आइणगरूयचूरणवणी-18 यतूलफासे सुगंधवरकुसुमचुन्नसयणोचयारक लिए अद्धरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ अयमेयारूवं ओराल कल्याण सिवं धन्नं मंगल्लं सस्सिरीपं महासुविणं पासित्ताणं पडिवुद्धा हाररययखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरोरुरमणिज्जपेच्छणिज्जं थिरलट्ठपउवट्टपीवरसुसिलिट्ठविसिढतिक्खदाढाविडंबियमुहं परिकम्मियजचकमलकोमलमाइयसोभंतलहउ8 रत्तुप्पलपत्तमउयसुकुमालतालुजीहं । मूसागयपवरकणगतावियआवत्तायंतवद्दतडिविमलसरिसनयणं विसालपीवरोरु पडिपुन्नविमलखंधं मिउविसयसुहमलकखणपसत्यविच्छिन्नकेसरसडोवसोभियं ऊसियसुनिम्मियसुजायअप्फोडियलंगूलं सोमं सोमाकार लीलार्यतं जंभायंतं नहयलाओ ओवयमाणं निययवयणमतिवयंतं सीहं सुविणे पासित्ताणं पडिबुद्धा । तए णं सा पभावती देवी अयमेयारूवं ओरालं जाव सस्सिरीयं महासुविणं पासित्ता णं पडिबुद्धा समाणी हहतुह जाव हियया धाराहयकलंबपुप्फर्ग पिव समूससियरोमकूवा तं सुधिणं ओगिणहति ओगिमिहत्ता सयणिजाओ अन्भुढेइ सयणिजाओ अन्भुटेता अतुरियमचवलमसंभताए अविलंबियाए रायहंससरिसीए गईए जेणेव बलस्स रन्नो सयणिज्जे तेणेच उबागच्छइ तेणेव उवागच्छित्ता पलं रायं ताहिं इहाहि कंताहिं FRE-%ANESE गाथा दीप अनुक्रम %ESCE [५१८ -५२०] महाबलकुमार-कथा ~1076~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy