SearchBrowseAboutContactDonate
Page Preview
Page 1078
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -1, अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] गाथा व्याख्या-पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं मियमहुरमप्रज्ञप्तिः ११ शतके |जुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेति पडिबोहेत्ता चलेणं रन्ना अब्भणुन्नाया समाणी नाणाअभयदेवी ११ उद्देश: मणिरयणभत्तिचित्तंसि भद्दासणंसि णिसीयति णिसीयित्ता आसत्था वीसत्था सुहासणवरगया बलं रायं या वृत्ति:२४ महाबलगताहि इटाहिं कता हिं जाव संलवमाणी २ एवं वयासी-एवं खलु अहं देवाणुप्पिया ! अन तंसि तारिसगंसि | भेजन्मादि १३ सयणिजंसि सालिंगणतं चेव जाव नियगवयणमइवयंतं सीहं सुविणे पासित्ता र्ण पडिबुद्धा, तणं देवाणु सू४२८ प्पिया ! एपस्स ओरालस्स जाव महासुषिणस्स के मन्ने कल्याणे फलवित्तिविसेसे भविस्सइ, तए णं से|| साबले राया पभावईए देवीए अंतियं एयमह सोचा निसम्म हहतुह जाव हयहियये धाराहयनीवसुरभिकुसु-18 मचंचुमालइयतणुयऊसवियरोमकूवे तं सुषिर्ण ओगिण्हह ओगिण्हित्ता ईहं पविस्सद ईहं पविसित्ता अप्पणो साभाविएणं मइपुवएणं बुद्धिविनाणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स०२सा पभावई देविं जाताहिं हाहि कंताहिं जाव मंगल्लाहि मियमहरसस्सि० संलवमाणे २ एवं बयासी-ओराले गं तुमे देवी 11 सुविणे दिहे कल्लाणे णं तुमे जाव सस्सिरीए णं तुमे देवी! सुविणे दिढे आरोगतुढिदीहाउकल्लाणमंगलकारए माणे तुमे देवी! सुविणे दिट्टे अस्थलाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए ! पुसलामी देवाणुप्पिएर ॥५३६॥ गरजलाभो देवाणुप्पिए । एवं खलु सुमं देवाणुप्पिए । णवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण राईदियाणं के विकताणं अम्हं कुलके कुलदीव कुलपवयं कुलवडेंसयं कुलतिलगं कुलकित्तिकरं कुल नंदिकरं कुलजस-1 4%2525 दीप अनुक्रम [५१८ -५२०] महाबलकुमार-कथा ~1077~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy