SearchBrowseAboutContactDonate
Page Preview
Page 1079
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः महाबलकुमार कथा करं कुलाधारं कुलपायवं कुलविवरणकरं सुकुमालपाणिपायं अहीण [पडि] पुनंपचिदियसरीरं जाव ससिसोमाकारं केलं पियदंसणं सुरूवं देवकुमारसमप्पभं दारगं पयाहिसि । सेऽवि य णं दारए उम्मुकबालभावे विश्वायपरिणयमिते जोषणगमणुष्पत्ते सूरे वीरे विकते वित्थिन्नविडलबलबाहणे रज्जवई राया भविस्सर, तं उराले णं तुमे जाव सुमिणे विद्वे आरोग्गतुद्धि जाव मंगलकारए णं तुमे देवी! सुविणे दिट्ठेतिकड | पभावतिं देवि ताहिं इद्वाहिं जाव वग्गूहिं दोघंपि तचंपि अणुवृहति । तए णं सा पभावती देवी पलस्स रनो अंतियं एयमहं सोचा निसम्म हट्ट करयल जाव एवं बयासी- एवमेयं देवाशुप्पिया ! तहमेयं देवाणु| प्पिया ! अवितहमेयं देवाणुपिया ! असंदिद्धमेयं दे० इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देषाणु प्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया ! से जहेयं तुज्झे वदहत्तिकट्टु तं सुविणं सम्मं पडिच्छर पडि| च्छित्ता पलेणं रन्ना अन्भपुखाया समाणी णाणामणिरयणभत्तिचित्ताओं भद्दासणाओ अग्मुट्ठेह अन्भु| ट्ठेत्ता अतुरियमचवल जाव गतीए जेणेव सए स्यणिजे तेणेव उवागच्छद्द तेणेव उद्यागच्छित्ता सयणिज्वंसि निसीयति निसीहत्ता एवं बयासी मा मे से उसमे पहाणे मंगले सुविणे अन्नेहिं पावसुमिणेहिं पडिहम्मिस्स| इतिकट्टु देवगुरुजण संबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहा हिं सुविणजागरियं पडिजागरमाणी २ | विहरति । तए णं से वले राया कोटुंबियपुरिसे सहावे सहावेत्ता एवं बयासी खिप्पामेव भो देवाणु| प्पिया ! अज्ज सविसेसं बाहिरियं उबद्वाणसालं गंधोदयत्तिसुइयसंमजिओवलितं सुगंधवर पंचवन्नपुष्फो For Parts Only ~ 1078~ wor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy