SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५३]] दीप अनुक्रम [१८१] व्याख्या- दृष्टान्तद्वयमाह-'से जहे त्यादि, 'तिणहत्थर्य'ति तृणपूलकं 'जायतेयंसित्ति वह्नौ 'मसमसाविजईत्ति शीनं दह्यते, ३ शतके प्रज्ञप्तिः इह च दृष्टान्तद्वयस्थाप्युपनयार्थः सामर्थ्यगम्यो, यथा-एवमेजनादिरहितस्य शुक्लध्यानचतुर्थभेदानलेन कर्मदाह्यदहनं ६ उद्देशा३ अभयदेवी- स्यादिति ॥ अथ निष्क्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह-से जहाणामए इत्यादि, इह शब्दार्थः प्राग्वन्नवरम् क्रियायामया वृत्तिः१ 'उद्दाईत्ति उद्याति जलस्योपरि वर्तते अत्ततासंवुडस्स'त्ति आत्मन्यात्मना संवृतस्य प्रतिसलीनस्वेत्यर्थः, एतदेव 'इरिया-न्तक्रिया समियस्से'त्यादिना प्रपञ्चयति-'आउत्त'ति आयुक्तमुपयोगपूर्वकमित्यर्थः 'जाव चक्खुपम्हनिवायमधि'त्ति किंबहुना ॥१८॥ भाव: ४ आयुक्तगमनादिना स्थूलक्रियाजालेनोकेन ? यावच्चक्षुःपक्ष्मनिपातोऽपि, प्राकृतत्वालिङ्गव्यत्ययः, उन्मेषनिमेषमात्र सू१५३ | क्रियाऽप्यस्ति आस्तां गमनादिका तावदिति शेषः 'वेमाय'त्ति विविधमात्रा, अन्तर्मुहूर्तादेर्देशोनपूर्वकोटीपर्यन्तस्य क्रिया-12 कालस्य विचित्रत्वात्, वृद्धाः पुनरेवमाहुः-यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमा-18 त्रया स्तोकमात्रयाऽपीति, क्वचिद्विमात्रेत्यस्य स्थाने 'सपेहाए'त्ति दृश्यते तत्र च 'स्वप्रेक्षया' स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृतः 'सुहमत्ति सूक्ष्मवन्धादिकाला 'ईरियावहिय'ति ईर्यापथो-गमनमार्गस्तत्र भवा ऐयोपथिकी केवलयोगप्रत्ययेति भावः 'किरिये ति कर्म सातवेदनीयमित्यर्थः 'कजईत्ति क्रियते भवतीत्यर्थः, उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवती वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बनातीति भावः, 'सेति ईयर्यापथिकी क्रिया | R ॥१८४॥ 'पढमसमयबद्धपुढ'त्ति(प्रथमसमये)बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशः स्पर्शनात्ततः कर्मधारये तत्पुरुषे च सतिप्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता-अनुभूतस्वरूपा,एवं तृतीयसमये 'निर्जीर्णा' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः SSCNBCN KARANGANAGAR मंडितपुत्रस्य प्रश्न: ~373~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy