SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२२६ -२२७, ૨૨૮] दीप अनुक्रम [२६७ -२७०, २७१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-], अंतर् शतक [-], उद्देशक [९,१०], मूलं [२२६-२२७,२२८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञसिः अभयदेवी या वृत्तिः १ ॥२४९॥ Jan Education धर्मकोऽयमिति, अत एव यथार्थनामाऽसाविति दर्शयन्नाह 'जे लोक्कर से लोए 'त्ति यो लोक्यते-विलोक्यते प्रमाणेन स ५ शतके | लोको-लोकशब्दवाच्यो भवतीति, एवं लोकस्वरूपाभिधायक पार्श्वजिनय चनसंस्मरणेन स्ववचनं भगवान् समर्थितवानिति । 'सपडिकमणं'ति आदिमान्तिमजिनयोरेवावश्यं करणीयः सप्रतिक्रमणो धर्मोऽन्येषां तु कदाचित्प्रतिक्रमणं, आह च “सपडिकमणो धम्मो पुरिमस्स य पच्छिमरस य जिणस्स । मज्झिमगाण जिणाणं कारणजाए पडिकमणं ॥ १ ॥ 'ति ॥ अनन्तरं 'देवलोएस उववन्ना' इत्युक्तमतो देवलोकप्ररूपणसूत्रम्- 'कतिविहा ण' मित्यादि ॥ पञ्चमशते नवमोदेशकः ॥५- १९॥ उद्देशः १० चन्द्रवकव्यता सू २२८ अनन्तरोद्देशकान्ते देवा उक्ता इति देवविशेषभूतं चन्द्रं समुद्दिश्य दशमोद्देशक्रमाह, तस्य चेदं सूत्रम्लेणं काले लेणं समएणं चंपानामं नयरी जहां पढमिल्लो उद्देसओ तहा नेयचो एसोवि, नवरं बंदिमा भाणिया । ( सू २२८ ) । पंचमे सए दसमो उद्देसो समत्तो ।। ५-१० ॥ पंचमं सयं समसं ॥ ५ ॥ 'ते काले' मित्यादि, एतच्च चन्द्राभिलापेन पञ्चमशतकप्रथमोदेशक ज्ञेयमिति ॥ पञ्चमशते दशमः ५-१० ॥ श्रीरोहणादेरिव पञ्चमस्य, शतस्य देवानिव साधुशब्दान् । विभिद्य कुश्येव बुधोपदिष्ट्या, प्रकाशिताः सम्मणिवन्मयाऽर्थाः ॥ १ ॥ १ पूर्वस्य पश्चिमस्व च जिनस्य सप्रतिक्रमणो धर्मः, मध्यमानां जिनानां कारणजाते प्रतिक्रमणं ॥ १ ॥ तीर्थ इति गम्यते DESIGNENNA ॥ समासं पश्चमं शतमिति ॥ ५ ॥ अत्र पंचम शतके नवम उद्देशकः समाप्तः अथ पंचम शतके दशम उद्देशक: For Pal Pal Use Only .......अत्र पंचमं शतकं समाप्तं...... ~ 503~ ॥२४९॥ p
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy