SearchBrowseAboutContactDonate
Page Preview
Page 1347
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४७-५४९] दीप अनुक्रम [६४५६४७] व्याख्या आणंदा ! जाव करेनो चेव णं अरिहंते भगवते, पारियावणियं पुण करेजा (सूत्रं५४८)तं गच्छ गं तुमं आण- १५ गोशा-. प्रज्ञप्तिः।दा ! गोयमाईणं समणाणं निग्गंधाणं एयम8 परिकहेहि-मा णं अज्जो ! तुझं केइ गोसालं मखलिपुत्तं धम्मि- लकशते अभयदेवी-याए पडिचोयणाए पडियोएउ धम्मियाए पडिसारणाए पडिसारेउ धम्मिएणं पडोपारेणं पडोयारेउ, गोसाले या वृत्तिकणं मखलिपुत्ते समणेहिं निग्गं० मिच्छं विपडिवन्ने, तए णं से आणंदे धेरे समणेणं भ० महावीरेणं एवं बुत्ते तेजः शक्तिः ॥३७॥ स० समणं भ०म०० नम०२ जेणेव गोयमादिसमणा निग्गंथा तेणेव उवाग०२ गोयमादि समणे निग्गंधे || नोदनानिआमतेति आ०२ एवं व०-एवं खलु अज्जो! छटुक्खमणपारणगंसि समणेणं भगवया महावीरेणं अब्भणु षेधः सू नाए समाणे सावत्थीए नगरीए उच्चनीय तं चेव सर्व जाव नायपुत्तस्स एयम परिकहहि, तं मा णं अजो हमाणा५४-५४९ तुज्झे केई गोसालं मखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएउ जाव मिच्छ विपडिवन्ने (सूत्र ५४९)॥ | 'महं उबमिय'ति मम सम्बन्धि महद्वा विशिष्ट-औपम्यमुपमा दृष्टान्त इत्यर्थः 'चिरातीताए अद्धाए'ति चिरमतीते काले दाउचावय'त्ति उच्चावचा-उत्तमानुत्तमाः 'अस्थत्यित्ति द्रव्यप्रयोजनाः, कुत एवम् ? इत्याह-'अस्थलुद्ध'त्ति द्रव्यलालसाः अत एव 'अस्थगवेसिय'त्ति, अर्थगवेषिणोऽपि कुत इत्याह-अत्यखिय'त्ति प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः, 'अस्थपि-12 वासिय'त्ति अप्राप्तार्थविषयसञ्जाततृष्णाः, यत एवमत एवाह-अत्थगवेसणयाए'इत्यादि, 'पणियमंडे'त्ति पणित-1|| ॥६७११ व्यवहारस्तदर्थं भाण्ड पणितं वा-याणकं तद्पं भाण्डे न तु भाजनमिति पणितभाण्ड 'सगडीसागडेणं'ति शकव्योगन्त्रिकाः शकटानां-गन्त्रीविशेषाणां समूहः शाकर्ट ततः समाहारद्वन्द्वोऽतस्तेन 'भत्तपाणपत्थयणं'ति भक्तपानरूपं यत्स SAKESARKARKAKAS गोशालक-चरित्रं ~ 1346~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy