SearchBrowseAboutContactDonate
Page Preview
Page 1348
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५४७ -५४९] दीप अनुक्रम [६४५ ६४७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-], मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं 62966% थ्यदनं शम्बलं तत्तथा, 'अगामियं'ति अग्रामिकां अकामिकां वा अनभिलाषविषयभूताम् 'अणोहियंति अविद्यमानजलौघिकामतिगहनत्वेनाविद्यमानोहां वा 'छिन्नावाय'ति व्यवच्छिन्नसार्थघोषाद्यापातां 'दीहमद्ध'ति दीर्घमार्ग दीर्घकालां वा "किहं किन्होभासं' इह यावत्करणादिदं दृश्यं - 'नीलं नीलोभासं हरियं हरिओभास' मित्यादि, व्याख्या चास्य प्राग्वत्, 'महेगं वम्मीयं'ति महान्तमेकं वल्मीकं 'वप्पुओ त्ति वधूंषि शरीराणि शिखराणीत्यर्थः 'अम्भुग्गयाओत्ति अभ्युतान्यवोद्गतानि बोच्चानीत्यर्थः 'अभिनिसढाओ' त्ति अभिविधिना निर्गताः सटाः - तदवयवरूपाः केशरिस्कन्धसटावद् येषां तान्यभिनिःशटानि, इदं च तेषामूर्द्धगतं स्वरूपमथ तिर्यगाह - 'तिरियं सुसंपगहियाओ' ति 'सुसंप्रगृहीतानि' |सुसंवृतानि नातिविस्तीर्णानीत्यर्थः, अधः किंभूतानि ? इत्याह- 'अहे पणगरूवाओ'त्ति सर्पार्द्धरूपाणि यादृशं पन्नगस्योदरच्छिन्नस्य पुच्छत ऊङ्घकृतमर्द्धमधो विस्तीर्णमुपर्युपरि चातिश्लक्ष्णं भवतीत्येवं रूपं येषां तानि तथा, पन्नगार्द्धरूपाणि | चर्वणादिनाऽपि भवन्तीत्याह - ' पन्नगद्ध संठाणसंठियाओ' ति भावितमेव । 'ओरालं उदगरयणं आसाइस्सामो'त्ति अस्यायमभिप्रायः -- एवंविधभूमिगतें किलोदकं भवति वल्मीके वावश्यम्भाविनो गर्त्ताः अतः शिखरभेदे गतः प्रकटो भवि व्यति तत्र च जलं भविष्यतीति, 'अच्छे'ति निर्मलं 'पत्थं'ति पथ्यं-रोगोपशमहेतुः 'जन्यं'ति जात्यं संस्काररहितं 'तणुयं'ति तनुकं सुजरमित्यर्थः 'फालियवण्णाभं'ति स्फटिकवर्णवदाभा यस्य तत्तथा, अत एव 'ओरालं'ति प्रधानम् 'उदगरयणं ति उदकमेव रत्नमुदकरलं उदकजातौ तस्योत्कृष्टत्वात् 'वाहणाई पजेंति'त्ति बलीवर्दादिवाहनानि पाययन्ति 'अच्छे'ति निर्मलं 'जचं 'ति अकृत्रिमं 'तावणिज्जं 'ति तापनीयं तापसह 'महत्थं'ति महाप्रयोजनं 'महग्घं'ति महामूल्यं Education Internationa For Parts Only ~1347~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy