SearchBrowseAboutContactDonate
Page Preview
Page 1349
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४७-५४९] दीप अनुक्रम [६४५६४७] व्याख्या-18 महरिहंति महतां योग्यं 'विमलं'ति विगतागन्तुकमत 'निम्मलं'ति स्वाभाविकमलरहितं 'नित्तलं'ति निस्तलमसिव- १५ गोशाप्रज्ञप्तिः दत्तमित्यर्थः 'निकालं'ति निष्कलं त्रासादिरसदोषरहितं 'वहररयण'ति वज्राभिधानरम, 'हियकामए'त्ति इह हित-दलकशत अभयदेवी- अपायाभावः 'मुहकामए'त्ति सुख-आनन्दरूपं पत्थकामएत्ति पथ्यमिव पथ्यं-आनन्दकारणं वस्तु 'आणुकंपिए'त्ति अनु पणिग्दृष्टाया वृत्तिः२ न्तादि कम्पया चरतीत्यानुकम्पिका 'निस्सेयसिए'त्ति निःश्रेयसं यन्मोक्षमिच्छतीति नैःश्रेयसिकः, अधिकृतवाणिजस्योक्तरेव गुणैः ॥६७11 कैश्चिद्युगपद्योगमाह-हिए'त्यादि,'तं होउ अलाहि पज्जतंणे'त्ति तत्-तस्माद् भवतु अलं पर्याप्तमित्येते शब्दाः प्रतिषेधवाच | कत्येनैकार्थी आत्यन्तिकप्रतिषेधप्रतिपादनार्थमुक्ताःणे'त्ति नः-अस्माकं 'सउवसग्गा यावित्ति इह चापीति सम्भावनार्थः, उग्गविसं ति दुर्जरविर्ष 'चंडविसंति दष्टकनरकायस्य झगिति व्यापकविषं 'घोरविसंति परम्परया पुरुषसहस्रस्यापि हननसम-|| थविष महाविषति जम्बूद्वीपप्रमाणस्यापि देहस्य ब्यापनसमर्थविषम् 'अइकायमहाकाय'ति कायान् शेषाहीनामतिक्रान्तो-४ ऽसिकायोऽत्त एव महाकायस्ततः कर्मधारयः, अथवाऽतिकायानांमध्ये महाकायोऽतिकायमहाकायोऽतस्तं, 'मसिमूसाकालग'त्ति मपी-कज्जलं भूषा प-सुवर्णादितापनभाजनविशेषस्ते इव कालको यः स तथा तं 'नयणविसरोसपुतं'ति नय| नविषेण-रष्टिविषेण रोषेण च पूणों यः स तथा तम् 'अंजणपुंजनिगरप्पगासंति अञ्जनपुञ्जानां निकरस्येव प्रकाशोदीप्तिर्यस्य स तथा तं, पूर्व कालवर्णत्वमुक्तमिह तु दीप्तिरिति न पुनरुक्ततेति, 'रत्तच्छं'ति रक्ताक्षं 'जमलजुयलचंचल- ॥६७२॥ चलंतजीहति जमलं-सहवर्ति युगलं-वयं चञ्चलं यथा भवत्येवं चलन्त्योः -अतिचपलयोर्जियोर्यस्य स तथा तं, प्राकृ| तत्वाश्चैवं समासः, 'धरणितलवेणिभूयति धरणीतलस्य वेणीभूतो-वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदी गोशालक-चरित्रं ~ 1348~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy