________________
आगम (०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[३८०
-३८२]
दीप अनुक्रम
RASHA
कालेण'मित्यादि, 'अहे'त्ति समृद्धः 'विसे ति दीप्त:-तेजस्वी रप्तो वा-दर्षवान 'विसे'त्ति प्रसिद्धा यावत्क रणात् 'विच्छिन्नविउलभवणसयणासणजाणवाहणाइने इत्यादि दृश्य 'हियाए'त्ति हिताय पथ्यानवत् 'सुहाएति सुखाय शर्मणे 'खमाए'त्ति क्षमत्वाय सङ्गत्तत्वायेत्यर्थः 'माणुगामियत्ताएत्ति अनुगामिकत्वाय शुभानुवन्धायेत्यर्थः 'हह' इह यावत्करणादेवं दृश्य-'हहतुद्दचित्तमाणदिया' दृष्टतुष्टम्-अत्यर्थ तुष्टं दृष्ट वा-विस्मितं तुष्ट-तोषवञ्चित्तं यत्र तत्तथा, तद्यथा भवत्येवमानंदिता-ईपन्मुखसौम्यतादिभावः समृद्धिमुपगता, ततश्च नन्दिता-स्मृद्धितरतामुपगता 'पीड़मणा'प्रीतिः-प्रीणनं-आप्यायनं मनसि यस्याः सा प्रीतिमनाः 'परमसोमणस्सिया' परमसौमनस्य-सु सुमनस्कता सञ्जातं यस्याः सा परमसौमनस्थिता 'हरिसवसविसप्पमाणहियया हर्षवशेन विसर्पद्-विस्तारयायि हृदयं यस्याः सा तथा लहुकरणजुत्तजोइए'इत्यादि, लघुकरण-शीघ्रक्रियादक्षत्वं तेन युक्ती यौगिको च-प्रशस्तयोगवन्ती प्रशस्तसरारूपत्वाधौ।
तौ तथा, समाः खुराश्व-प्रतीताः 'चालिहाण'त्ति वालधाने-पुच्छौ ययोस्तौ तथा, समानि लिखितानि उल्लिखितानि शृङ्गा४णि ययोस्ती तथा, ततः कर्मधारयोऽतस्ताभ्यां लघुकरणयुक्तयौगिकसमखुरवालिधानसमलिखितङ्गकाभ्यां, गोयुवभ्यां
युक्तमेव यानप्रवरमुपस्थापयतेति सम्बन्धः, पुनः किंभूताभ्याम् । इत्याह-जाम्बूनदमयी-सुवर्णनिर्वृत्ती यौ कलापौकण्ठाभरणविशेषी ताभ्यां युक्ती प्रतिविशिष्टको च-प्रधानी जवादिभियौं तौ तथा ताभ्यां जाम्बूनदमयकलापयुक्तप्रतिविशिष्टकाभ्यां रजतमध्यौ-रूप्यविकारौ घण्टे ययोस्ती तथा, सूत्ररजुके-काप्पोसिकसूत्रदवरकमय्यौ घरकाश्चने-प्रवरसु|| वर्णमण्डितत्वेन प्रधानसुवर्णे ये नस्ते-नासिकारजू तयोः प्रग्रहेण-रश्मिनाऽवगृहीतकी-बद्धी यौ तौ तथा तता कर्मचार
[४६०
-४६२]
ऋषभदत्त एवं देवानन्दाया: अधिकार:
~922~