SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३८० -३८२] दीप अनुक्रम [४६० -४६२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [९], वर्ग [−], अंतर् शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या ॥४५८॥ समणेभगवं महावीरे तेणेव उपागच्छछ २समणं भगवं महावीरं तिक्खुत्तो आग्राहिणं पयाहिणं जाव नमसित्ता प्रज्ञप्तिः | एवं वयासी-आलित्ते णं भंते ! लोए पलित्ते णं भंते । लोए आलित्तपलित्ते णं भंते! लोए जराए मरणेण अभयदेवी- २ प, एवं एएणं कमेणं इमं जहा खंदओ तहेब पवइओ जाव सामाइयमाइयाई एक्कारस अंगाई अहिजइ जाव या वृत्तिः २ बहूहिं चत्थछमदसमजाव विचित्तेर्हि तवोकम्मेहिं अप्पाणं भावेमाणे बहु वासाई सामन्नपरियागं पाउण २ मासियाए संलेहणाए अत्ताणं झूसेति मास० २सहिं भत्ताई अणसणाए छेदेति सट्ठि २त्ता जस्स| हाए कीरति नग्गभावो जाव तमठ्ठे आराहह जाव तमहं आराहेता तए णं सो जाव सङ्घदुक्खप्पहीणे । तए णं सा देवाणंदा माहणी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हहतुट्ठा समणं भगवं महावीरं तिक्खुत्तो आग्राहिणपयाहिणं जाव नमसित्ता एवं क्यासि एवमेयं भंते ! तहमेयं भंते । एवं जहा उसभदत्तो तहेव जाब धम्माइक्खियं । तए णं समणे भगवं महावीरे देवानंद माहणिं सयमेव पचा| वेति सय २ सयमेव अजचंदणाए अज्जाए सीसिणित्ताए दलयह । तए णं सा अजचंदणा अज्जा देवानंद माहणिं सयमेव पञ्चावेति सयमेव मुंडावेति सयमेव सेहावेति एवं जब उसभदत्तो तहेव अज्ञचंदणाए | अज्जाए इमं एयारूवं घम्मियं उबदेसं सम्मं संपडिवजह तमाणाए तह गच्छइ जाब संजमेण संजमति, तप णं सा देवानंदा अज्जा अज्जचंदणाए अजाए अंतियं सामाइयमाइयाई एक्कारस अंगाई अहिज्जद सेसं तं चेब | जाच सहदुक्खप्पहीणा (सूत्रं ३८२ ) ॥ Eucation International ऋषभदत्त एवं देवानन्दाया: अधिकार: For Parts Only ~921~ ९ शतके उद्देशः ३३ देवानन्दायाः प्रस्तवः सू ३८१ ऋषभदत्तदेवानन्दयो दीक्षामोre सू ३८२ ॥४५८||
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy