SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] त्यादिपर्यालोचनादिति भावः 'मणोरहमालासहस्सेहिं विच्छिप्पमाणे २ एतस्य पादमूले वत्स्याम इत्यादिभिर्जनवि-5 कपैर्विशेषेण स्पृश्यमान इत्यर्थः 'कतिरूवसोहग्गजोवणगुणेहिं पत्थित्रमाणे 'कान्ल्यादिभिर्गुणैर्हेतुभूतैः प्रार्थ्यमानो भर्तृतया स्वामितया चा जनैरिति 'अंगुलिमालासहस्सेहिं दाइजमाणे २' 'दाहिणहत्येण बहूर्ण नरनारिसहस्साणं || | अंजलिमालासहस्साई पडिच्छेमाणे २ भवणभित्ती(पन्ती)सहस्साई"समइच्छिमाणे २' समतिकामन्नित्यर्थः 'तंतीतलताल-13 लीगीयवाइयरवेणं तत्री-वीणा तला:-हस्ताः ताला:-कांसिकाः तलताला वा-हस्ततालाःगीतवादिते-प्रतीते एषां यो रवः स तथा तेन 'महुरेणं मणहरेणं' 'जय २ सदुग्धोसमीसएण' जयेतिशब्दस्य यद् उद्घोषणं तेन मिश्रो यः स तथा तेन है | तथा 'मंजुमंजुणा घोसेणं' अतिकोमलेन ध्वनिना स्तावकलोकसम्बन्धिना नूपुरादिभूषणसम्बन्धिना वा 'अप्पडि-13|| बुज्झमाणे'त्ति अप्रतिबुद्ध्यमानः-शब्दान्तराण्यनवधारयन् अप्रत्युह्यमानो वा-अनपहियमाणमानसो वैराग्यगतमानसत्वादिति 'कंदरगिरिविवरकुहरगिरिबरपासादुद्धघणभवणदेवकुलसिंघाडगतिगचउक्कचबरआरामुजाणकाणणसभप्पचप्पदेसदेसभागे'त्ति कन्दराणि-भूमिविवराणि गिरीणां विवरकुहराणि-गुहाः पर्वतान्तराणि वा गिरिवराःप्रधानपर्वताः प्रासादा:-सप्तभूमिकादयः ऊधनभवनानि-उच्चाविरलगेहानि देवकुलानि-प्रतीतानि शृङ्गाटकत्रिकचतुकचत्वराणि प्राग्वत् आरामाः-पुष्पजातिप्रधाना वनखण्डाः उद्यानानि-पुष्पादिमढुक्षयुक्तानि काननानि-नगराद् दूरवतीनि सभा-आस्थायिकाः प्रपा-जलदानस्थानानि एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तान् , तत्र प्रदेशा-लघुतरा भागाः देशास्तु महत्तराः, अयं पुनर्दण्डकः क्वचिदन्यथा दृश्यते-'कंदरदरिकुहरविवरगिरिपायारहालचरियंदारगोउरपा + दीप अनुक्रम [४६५] AARA 4%% % % जमाली-चरित्रं ~970~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy