SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२ प्रत सूत्रांक [३८५] ॥४८३॥ Sk4RSSC+सर सायदुवारभवणदेवकुलआरामुजाणकाणणसभपएस'त्ति प्रतीतार्थश्चायं, 'पडियासयसहस्ससंकुले करेमाणे'त्ति प्रतिश्रुच्छतसहस्रसङ्घलान् प्रतिशब्दलक्षसङ्कुलानित्यर्थः कुर्वन् २ निर्गच्छतीति सम्बन्धः 'हृय हे सियहत्धिगुलगुलाइयरहष-४|| |९ शतक णघणाइयसद्दमीसएणं महया कलकलरवेण य जणस्स सुमहुरेणं पूरेतोवरं समंता सुयंधवरकुसुमचुन्नउविद्धवासरेणुमइल उद्देशः ३३ दीक्षायै अणभं करेंते' सुगन्धीनां-वरकुसुमाना चूर्णानां च 'उविद्धः' ऊर्ध्वगतो यो वासरेणुः-वासकं रजस्तेन मलिनं यत्तत्तथा 'काला- नुमतिः |गुरुपवरकुंदुरुकतुरुकधूवनिवहेण जीवलोगमिव वासयंते'कालागुरुःमान्धद्रव्यविशेषःप्रवरकुन्दुरुक-धरचीडा तुरुक-1|3|| सू ३८५ सिल्हकं धूप:-तदन्यः एतल्लक्षणो वा एषामेतस्य वा यो निवहः स तथा तेन जीवलोकं वासयन्निवेति 'समंतओ खुभि-दी यचकवालं' क्षुभितानि चक्रवालानि-जनमण्डलानि यत्र गमने तत्तथा तद्यथा भवत्येवं निर्गच्छतीति सम्बन्धः 'पउरजणबालबुहपमुइयतुरियपहावियविउलाउलबोलवहुलं नभं करेंते' पौरजनाश्च अथवा प्रचुरजनाश्च बाला वृद्धाश्च ये प्रमुदिताः त्वरितप्रधाविताश्च-शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानां-अतिव्याकुलानां यो बोलः स बहुलो यत्र तत्तथा तदेवम्भूतं नभः कुर्वन्निति 'खत्तियकुंडग्गामस्स नगरस्स मज्झमझेणं'ति, शेषं तु लिखितमेवास्त इति ॥ 'पउमेइ बत्ति इह | यावत्करणादिदं दृश्यं-'कुमुदेइ वा नलिणेइ वा सुभगेइ वा सोगंधिएइ वा' इत्यादि,एषां च भेदो रूढिगम्यः, कामेहिं जाए'त्ति कामेषु-शब्दादिरूपेषु जातः 'भोगेहिं संवुहे'त्ति भोगा-गन्धरसस्पर्शास्तेषु मध्ये संवृद्धो-वृद्धिमुपगतः 'नोवलिप्पइ काम-ICI रएण'त्ति कामलक्षणं रजः कामरजस्तेन कामरजसा कामरतेन वा कामानुरागेण 'मित्तनाई' इत्यादि, मित्राणि-प्रतीतानि । ज्ञातयः-स्वजातीयाः निजका-मातुलादयः स्वजनाः-पितृपितृव्यादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिः, इह [5] दीप अनुक्रम [४६५] जमाली-चरित्रं ~971~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy