SearchBrowseAboutContactDonate
Page Preview
Page 973
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] समाहारद्वन्द्वस्ततस्तेन नोपलिप्यते-रोहतः सम्बद्धो न भवतीत्यर्थः 'हारवारि' इह यावत्करणादिदं दृश्य-धारासिंदु-18 वारच्छिन्नमुत्तावलिपयासाई अंसूणित्ति ॥ 'जइय'ति प्राप्तेषु संयमयोगेषु प्रयत्नः कार्यः 'जाया! हे पुत्र ! 'घडियति | अप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या परिकमिय'ति पराक्रमः कार्यः पुरुषत्वाभिमानः सिद्धफलः कर्तव्य इति । | भावः, किमुक्तं भवति -'अस्सि चे'त्यादि, अस्मिंश्चार्थे-प्रन ज्यानुपालनलक्षणे न प्रमादयितव्यमिति, 'एवं जहा उसभदत्तो' इत्यनेन यरसूचितं तदिद-'तेणामेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पया| हिणं पकरेइ २ वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-आलित्ते ण भंते ! लोए' इत्यादि, व्याख्यातं चेदं प्रागिति । तए णं से जमाली अणगारे अन्नया कयाई जेणेव समणे भगवं महावीरे तेणेच उवागच्छद तेणेव उवाग-1 च्छइत्ता समणं भगवं महावीरं बंदति नमंसति वंदित्ता २ एवं वयासीइच्छामि णं भंते ! तुज्झहिं अन्भणु नाए समाणे पंचहिं अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरित्तए, तए णं से समणे भगवं महा-15 18/वीरे जमालिस्स अणगारस्स एयम णो आढाइ णो परिजाणाइ तुसिणीए संचिहद । तए णं से जमाली अणगारे समणं भगवं महावीरं दोचंपि तचंपि एवं बयासी-इच्छामि णं भंते ! तुझेहिं अब्भणुनाए समाणे *पंचहिं अणगारसरहिं सद्धिं जाव विहरित्तए, तए णं समणे भगवं महावीरे जमालिस्स अणगारस्स दोचंपि हातचंपि एयमझु णो आढाइ जाव तुसिणीए संचिट्ठइ । तए णं से जमाली अणगारे समणं भगवं महावीरं वंदद दीप अनुक्रम [४६५] SEX CRACETAMA 29 जमाली-चरित्रं ~972~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy