SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक २], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४२-१४४] प्रज्ञप्तिः हाचमरस्य वी + गाथा: व्याख्या दीप्यमानं यत्तत्तथा 'जाणवेग'ति जयी शेषवेगवद्वेगजयी वेगो यस्य तत्तथा 'महन्भय'ति महतां भयमस्मादिति मह-र ३ शतके दयं, कस्मादेवमित्यस आह-भयकर' भयकर्तृ । 'झियाइ'त्ति 'ध्यायति' किमेतत् ? इति चिन्तयति, तथा 'पिहाइ'त्ति अभयदेवी-I स्मृहयति' यद्येवंविध प्रहरणं ममापि स्यादित्येवं तदभिलपति स्वस्थानगमनं वाऽभिलपति, अथवा 'पिहाइ'त्ति अक्षिणी || Pi या वृत्तिः रचरणयोपिधत्ते-निमीलयति, 'पिहाइ झियाइ'त्ति पूर्वोक्कमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुलतोक्ता, तहेव'त्ति || रागमः ॥१७५॥ यथा ध्यातवांस्तथैव तत्क्षण एवेत्यर्थः, 'संभग्गमउडविडवेत्ति संभनो मुकुटविटपः-शेखरकयिस्तारो यस्य स तथा । 'सालंयहत्वाभरणे'त्ति सह आलम्बेन-प्रलम्वेन वर्तन्ते सालम्बानि तानि हस्ताभरणानि यस्याधोमुखगमनवशादसौर सालम्बहस्ताभरणः 'कक्खागयसेयंपिव'त्ति भयातिरेकात्कक्षागतं स्वेदमिव मुश्चयन् , देवानां किल स्वेदो न भवतीति संदर्शनार्थः पिवशब्दः 'झत्ति वेगेणं'ति वेगेन समवपतितः, कथं ?-'झगिति' झटितिकृत्वा तए णं तस्स सकस्स देविंदस्स देवरन्नो इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-नो खलु पभू चमरे | & असुरिंदे असुरराया नो खलु समस्धे चमरे असुरिंदे असुरराया नो खलु विसए चमरस्स असुरिंदस्स असुर ॥१७॥ रन्नो अप्पणो निस्साए उडे उप्पइत्ता जाव सोहम्मो कप्पो, णण्णत्व अरिहंते वा अरिहंतचेझ्याणि वा अणगारे वा भावियप्पणो णीसाए पहुं उपयति जाव सोहम्मो कप्पो,तं महादुक्खं खलु तहारूवाणं अरह-| हाताणं भगवंताणं अणगाराण य अचासायणाएत्तिकद्द ओहिं पउंजति २ ममं ओहिणा आभोएति २हा हा दीप अनुक्रम [१७० -१७२] REauratonuria | चमरोत्पात-वर्णन ~355~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy