SearchBrowseAboutContactDonate
Page Preview
Page 1169
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [४५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: k %4-%e प्रत सूत्रांक [४५९]] % 9255453 बिसरीरेसु नागेसु उववजेजा ?, हंता गोयमा ! उववजेजा, से णं तत्थ अच्चियवंदियपूइयसकारियसम्माणिए दिवे सच्चे सच्चोवाए संनिहियपाडिहेरे यावि भवेजा, हंता भवेज्जा से भंते ! तओहिंतो अणंतरं उच्चटित्ता सिज्झेज्जा बुज्झेजा जाव अंतं करेजा, हंता सिझिजा जाव अंतं करेजा, देवे पं भंते ! महड्डीए एवं चेव जाव विसरीरेसु मणीसु उचवजेजा, एवं चेव जहा नागाणं, देवे णं भंते ! महहीए जाव & बिसरीरेसु रुक्खेसु उववजेजा, हंता उपवज्जेज्जा एवं चेव, नवरं इमं नाणत्तं जाव सन्निहियपाटिहेरे लाउल्लोका इयमहिते यावि भवेजा, हंता भवेज्जा सेसं तं चेव जाव अंतं करेजा ॥ (सूत्रं ४५९) || तेण मित्यादि, 'विसरीरसुति द्वे शरीरे येषां ते द्विशरीरास्तेषु, ये हि नागशरीरं त्यक्त्वा मनुष्य शरीरमवाप्य | सेत्स्यन्ति ते द्विशरीरा इति, 'नागेसु'त्ति सप्पेषु हस्तिषु वा 'तत्यत्ति नागजन्मनि यत्र वा क्षेत्रे जातः 'अच्चिए'त्यादि, | इहार्चितादिपदानां पञ्चानां कर्मधारयः तत्र चार्चितश्चन्दनादिना वन्दितः स्तुत्या पूजितः पुष्पादिना सरकारितो-ब| स्वादिना सन्मानितः प्रतिपत्तिविशेषेण 'दिवे'त्ति प्रधानः 'सचे'त्ति स्वमादिप्रकारेण तदुपदिष्टस्यावितथत्वात् 'सच्चोवाए'त्ति सत्यावपातः सफलसेव इत्यर्थः, कुत एतत् ? इत्याह-सन्निहियपाडिहेरे'त्ति सन्निहित-अदूरवर्ति प्रातिहार्यपूर्वसङ्गतिकादिदेवताकृतं प्रतिहारकर्म यस्य स तथा 'मणीसुत्ति पृथिवीकायविकारेषु'लाउल्लोइयमहिए'त्ति 'लाइयं'-४ ति छगणादिना भूमिकायाः संमृष्टीकरणं 'उल्लोइय'ति सेटिकादिना कुझ्यानां धवलनं एतेनैव द्वयेन महितो यः स तथा, | एतच्च विशेषणं वृक्षस्य पीठापेक्षया, विशिष्टवृक्षा हि बद्धपीठा भवन्तीति ॥ दीप अनुक्रम [५५२] -ko-12% ki-E ~ 1168~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy