________________
आगम
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४५८]
(०५)
ब्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
प्रत सूत्रांक [४५८]
॥५८॥
'कइ ण'मित्यादि, 'मरगत्ताए'त्ति नरकावासपृथिवीकायिकतयेत्यर्थः 'असईति असकृद्-अनेकशः 'अदुवं'त्ति || १२ शतके अथवा 'अणतखुत्तोत्ति अनन्तकृत्वः-अनन्तनारान् 'असंखेजेसु पुढविकाइयावाससयसहस्सेसु'त्ति इहासङ्ख्या- उद्देश: तेषु पृथिवीकायिकावासेषु एतावतैव सिद्धर्थच्छतसहस्रग्रहणं तत्तेषामतिबहुत्वख्यापनार्थ, नवरं 'तेईदिएसु'इत्यादि बी-ट्र नरकादितन्द्रियादिसूत्रेषु द्वीन्द्रियसूत्रात् त्रीन्द्रियचतुरिन्द्रियेत्यादिनैव विशेष इत्यर्थः 'नो चेव णं देवीत्ताए'त्ति ईशानान्तेम्वेव
या सर्वेषा| देवस्थानेषु देव्य उत्पद्यन्ते सनत्कुमारादिषु पुनर्नेतिकृत्वा 'नो चेव णं देवीत्ताए' इत्युक्तं 'नो चेच णं देवत्ताए दे- मनन्तकृवीत्ताए वत्ति अनुत्तरविमानेवनन्तकृत्वो देवा नोत्पद्यन्ते देण्यश्च सर्वथैवेति 'नो चेव ण'मित्यायुक्तमिति, 'अरि
व उत्पाद: |त्ताए'ति सामान्यतः शत्रुभावेन 'बेरियत्साए'ति वैरिका-शत्रुभावानुबन्धयुक्तस्तत्तया 'घायगत्ताए'त्ति मारकतया || 'वहगत्ताए'त्ति व्यधकतया ताडकतयेत्यर्थः 'पडिणीयत्ताएत्ति प्रत्यनीकतया-कायोपघातकतया 'पचामित्तत्ताए'त्ति । अमित्रसहायतया 'दासत्ताए'त्ति गृहदासीपुत्रतया 'पेसत्ताए'त्ति प्रेष्यतया-आदेश्यतया भियगत्ताए'त्ति भृतकतया दुष्कालादी पोषिततया 'भाइल्लगत्ताए'त्ति कृष्यादिलाभस्य भागग्राहकत्वेन 'भोगपुरिसत्ताए'त्ति अन्यैरुपार्जितार्थानां भोगकारिनरतया 'सीसत्ताए'त्ति शिक्षणीयतया 'वेसत्ताए'त्ति द्वेष्यतयेति ॥ द्वादशशते सप्तमः ॥ १२-७॥
दीप
अनुक्रम [५५१]
५८॥
सप्तमे जीवानामुत्पत्तिश्चिन्तिता, अष्टमेऽपि सैव भवन्तरेण चिन्त्यते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्---- तेणं कालेणं तेणं समएणं जाय एवं वयासी-देवे णं भंते ! महहीए जाव महेसक्खे अणंतरं चर्य चहत्ता
wwwsainatorary.om
अत्र द्वादशमे शतके सप्तम-उद्देशकः परिसमाप्त: अथ द्वादशमे शतके अष्टम-उद्देशक: आरभ्यते
~1167~