SearchBrowseAboutContactDonate
Page Preview
Page 1821
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७८५] व्याख्याकोडिसहस्सपुहुत्तं । नियंठाणं पुच्छा, गोयमा! पडिवजमाणए पडुच्च सिय अस्थि सिय नस्थि, जइ अस्थि स्था जइजात्या २५ शतके प्रज्ञप्तिः जहनेणं एको वा दो वा तिन्नि वा उक्कोसेणं बावटुं सतं, अट्ठसय खबगाणं चउप्पन्नं उवसामगाणं, पुवपडिबन्नए उद्देशः६ अभयदेवी-18 पडुब सिय अस्थि सिय नस्थि, जइ अस्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सयपुष्टुत्तं । पुलाकादेः या वृत्तिः२ सिणायाणं पुच्छा, गोयमा! पडिबजमाणए पहुंच सिय अधि सिय नस्थि, जइ अस्थि जहन्नेणं एको वाट संख्या ॥९०८॥ दो धा तिन्नि वा उकोसेणं असतं, पुवपडिवन्नए पहुंच जहन्नेणं कोडिपुत् उकोसेणवि कोडिपुटुत्तं ॥ एएसिसू७८५ दणं भंते ! पुलागवकुसपडिसेवणाकुसीलकसायकुसीलनियंठसिणायाणं कयरे २ जाव विसेसाहिया वा, है गोयमा! सबथोवा नियंठा पुलागा संखेजगुणा सिणाया संखेजगुणा बउसा संखेज्जगुणा पडिसेवणाकुसीलाले संखेनगुणा कसापकुसीला संखेजगुणा । सेवं भंते ! सेवं भंतेति जाव विहरति ॥ (सूत्रं ७८५)॥ पंचवीसमसयरस छटो उद्देसओ सम्मत्तो ॥ २५॥ ६॥ 'पुलाया ण' मित्यादि, ननु सर्वसंयताना कोटीसहस्रपृथक्त्वं श्रूयते, इह तु केवलानामेव कषायकुशीलानां तदुक्तं | ततः पुलाकादिमानानि ततोऽतिरिच्यन्त इति कथं न विरोधः १, उच्यते, कषायकुशीलानां यत् कोटीसहस्रपृथक्त्वं तद्वित्रादिकोटीसहस्ररूपं कल्पयित्वा पुलाकबकुशादिसङ्ख्या तत्र प्रवेश्यते ततः समस्तसंयतमानं यदु तन्नातिरिच्यत इति ॥ R||९०८॥ अल्पबहुत्वद्वारे-सवत्थोवा नियंठ'त्ति तेषामुत्कर्षतोऽपि शतपृथक्त्वसङ्ख्यत्वात् , 'पुलागा संखेनगुण'त्ति तेषामुत्कर्षतः सहस्रपृथक्त्वसङ्ख्यत्वात् , 'सिणाया संखेजगुण'त्ति तेषामुत्कर्षतः कोटीपृथक्त्वमानत्वात् , 'बउसा संखेजगुण'त्ति तेषा-1 दीप अनुक्रम [९३५] निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1820 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy