________________
आगम
(०५)
प्रत
सूत्रांक
[७८५]
दीप
अनुक्रम [९३५]
“भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [७८५] मुनि दीपरत्नसागरेण संकलित
आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
मुत्कर्षतः कोटीशतपृथक्त्वमानखात्, 'पडि सेवणाकुसीला संखेन्नगुण'ति, कथमेतत् तेषामप्युत्कर्षतः कोटी शतपृथक्त्वमानतयोकत्वात् ?, सत्यं, किन्तु बकुशानां यत्कोटी शतपृथक्त्वं तद्वित्रादिकोटी शतमानं प्रतिसेविनां तु कोटीशतपृ| थक्त्वं चतुःषट्कोटीशतमानमिति न विरोधः, कषायिणां तु सङ्ख्यातगुणत्वं व्यक्तमेवोत्कर्षतः कोटी सहस्रपृथक्त्वमानतया तेषामुक्तत्वादिति ॥ ॥ पञ्चविंशतितमशते षष्ठः ।। २५-६ ।।
पष्ठोदेशके संयतानां स्वरूपमुक्तं, सप्तमेऽपि तदेवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् -' कइ णं भंते !" इत्यादि, इहापि प्रज्ञापनादीनि द्वाराणि वाच्यानि, तत्र प्रज्ञापनाद्वारमधिकृत्यो कम्
कति णं भंते! संजया पन्नत्ता ?, गोयमा ! पंच संजया पं० तं०- सामाइय संजए छेदो वद्वावणियसंजए परिहारविमुद्धियसंजए सुहृमसंपरायसंजए अहक्खायसंजए, सामाइयसंजए णं भंते ! कतिविहे पन्नत्ते ?, गोयमा दुविहे पन्नन्ते, तंजहा - इत्तरिए य आवकहिए य, छेओबहावणियसंजए णं पुच्छा, गोयमा ! दुविहे प०, तं०—सातियारे य विरतियारे य, परिहारविमुद्धिवसंजए पुच्छा, गोयमा ! दुविहे पं० तं० - णिविसमाणप
निट्टिकाइए य, सुहमसंपरागपुच्छा, गोधमा । दुबिहे पं० तं०-संकिलिस्समाणए य विसुद्धमाणए य, अहक्खायसंजए पुच्छा, गोयमा ! दुविहे पं० तं - उमस्थे य केवली य ॥ सामाइयंमि उ कए चाउलाम अणुत्तरं धम्मं । तिविहेणं फासयंतो सामाइयसंजओ स खलु ॥ १ ॥ छेतून उ परियागं पोराणं जो ठबेह
Ecation Internation
For Panalyse On
अत्र पञ्चविंशतितमे शतके षष्ठं उद्देशकः परिसमाप्तः
अथ पञ्चविंशतितमे शतके सप्तम उद्देशक: आरभ्यते
संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च भेदाः, संयतस्य विविध वक्तव्यता
~ 1821 ~