SearchBrowseAboutContactDonate
Page Preview
Page 1823
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [७८६] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७८६] गाथा: व्याख्या-15 अप्पाणं । धम्मंमि पंचजामे छेदोवट्ठावणो स खलु ॥२॥ परिहरइ जो विसुद्धं तु पंचयामं अणुत्तरं धम्म २५ शतके तिविहेणं फासयंतो परिहारिपसंजओ स खलु ॥३॥ लोभाणु वेययंतो जो खलु उवसामओ व खवओवामा उद्देशः अभयदेवी|सो सुहमसंपराओ अहखाया ऊणओ किंचि ॥४॥ उवसंते खीणमिव जो खलु कर्ममि मोहणिज्जमि । छज- IIsk | सामायि. या वृत्तिः२ मस्थो व जिणो वा अहखाओ संजओ स खलु ॥५॥ (सूत्रं ७८६) कादिस्वरू दसू७८६ 'कति णं भंते । इत्यादि, 'सामाइयसंजए'त्ति सामायिक नाम चारित्रविशेषस्तत्प्रधानतेन वा संयतः सामायिकर्स- 12 | यतः, एवमन्येऽपि, 'इत्तरिए यत्ति इत्वरस्य-भाविव्यपदेशान्तरत्वेनाल्पकालिकस्य सामायिकस्यास्तित्वादित्वरिका, स चारोपयिष्यमाणमहाव्रतः प्रथमपश्चिमतीर्थकरसाधुः, 'आक्कहिए यत्ति यावत्कधिकस्य-भाविन्यपदेशान्तराभावाद् 8 यावज्जीविकस्य सामायिकस्यास्तित्वाचावत्कथिका, स च मध्यमजिनमहाविदेहजिनसम्बन्धी साधुः, 'साइयारे य'त्ति साति-12 चारस्य यदारोप्यते तत्सातिचारमेव छेदोपस्थापनीयं, तद्योगात्साधुरपि सातिचार एव, एवं निरतिचारच्छेदोपस्थापनीययोगानिरतिचारः स च शैक्षकस्य पार्श्वनाथतीर्थान्महावीरतीर्थसक्रान्ती वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीधयोरेव है | भवतीति, 'णिधिसमाणए यत्ति परिहारिकतपस्तपस्यन् 'निविट्टकाइए य'ति निर्विशमानकानुचरक इत्यर्थः, 'संकिलि-|| स्समाणए'त्ति उपशमश्रेणीतः प्रच्यवमानः 'विसुद्धमाणए यत्ति उपशमश्रेणी क्षपकश्रेणी वा समारोहन्, 'एउमत्थे || य केवली यत्ति व्यक्तम् ॥ अथ सामायिकसंयतादीनां स्वरूपं गाथाभिराह-सामाइयंमि उगाहा, सामायिक एव ॥९०९॥ प्रतिपन्ने न तु छेपस्थापनीयादौ 'चतुर्याम' चतुर्महाव्रतम् 'अनुत्तरं धर्म' श्रमणधर्ममित्यर्थः 'त्रिषिधेन मनःप्रभृतिना दीप अनुक्रम [९३६-९४१] 964 संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1822~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy