SearchBrowseAboutContactDonate
Page Preview
Page 1824
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [७८६] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक + [७८६] गाथा: ABPLICAESBos है 'फासयंतोति स्पृशन्-पालयन् यो वर्तते इति शेषः सामायिकसंयतः सः 'खलु'निश्चितमित्यर्थः, अनया च गाथया यावत्कथिकसामायिकसंयतः उक्तः, इत्वरसामायिकसंयतस्तु स्वयं वाच्यः॥१॥'छेत्तूणगाहा, कण्ठ्या, नवरं 'छेदोवहावणे'त्ति छेदेन-पूर्वपर्यायच्छेदेन उपस्थापनं व्रतेषु यत्र तच्छेदोपस्थानं तद्योगाचछेदोपस्थापना, अनया च गाथया सातिचार इतरश्च द्वितीयसंयत उक्तः ॥२॥ 'परिहरई गाहा, परिहरति-निर्विशमानकादिभेदं तप आसेवते यः साधुः, किं कुर्वन् । इत्याह-विशुद्धमेव 'पश्चयाम' अनुत्तरं धर्म त्रिविधेन स्पृशन, परिहारिकसंयतः स खल्विति, पञ्चयाममित्य नेन च प्रथमचरमतीर्थयोरेव तत्सत्तामाह ॥३॥'लोभाणुगाहा, 'लोभाणन लोभलक्षणकषायसूक्ष्मकिट्टिकाः वेदयन द यो वर्तत इति, शेषं कण्ठ्यम् ॥ ४॥ 'उवसंते' गाहा, अयमर्थः-उपशान्ते मोहनीये कर्मणि क्षीणे वा यश्श्छद्मस्थो जिनो वा वर्तते स यथाख्यातसंयतः खल्विति ॥ ५॥ वेदद्वारे सामाइयसंजए णं भंते! किं सवेदए होजा अवेदए होजा?, गोयमा! सवेदए वा होजा अवेदए वा | होज्जा, जइ सवेदए एवं जहा कसायकुसीले तहेव निरवसेस, एवं छेदोवट्ठावणियसंजएवि, परिहारविसुद्धियसंजओ जहा पुलाओ, मुहुमसंपरायसंजओ अहक्खायसंजओ य जहा नियंठोशसामाइयसंजए णं भंते । किं सरागे होजा वीयरागे होजा, गोयमा सरागे होज्जा नो वीयरागे होजा, एवं सुहमसंपरायसंजए, अहक्खायसंजए जहा नियंठे ३॥ सामाइयसंजमेणं भंते! किं ठियकप्पे होजा अट्ठियकप्पे होजा, गोयमा! ठियकप्पे वा होज्जा अष्ट्रियकप्पे वा होजा, छेदोवठ्ठावणियसंजए पुच्छा, गोयमा ! ठियकप्पे होजा नो अहि दीप अनुक्रम [९३६-९४१] दकर SARERatininemarana संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1823~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy