SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२२] 35-45-45515 ला उच्यते, पूर्व परिणाम(माण)मात्रमभिप्रेतम् , इह तु तदनपेक्षमुत्पादोद्वर्त्तनामात्रं, ततश्चेह तृतीयभङ्गके पूर्वोक्तवृदयादिविक-15 |ल्पानां त्रयमपि स्यात् , तथाहि-बहुतरोत्पादे वृद्धि हुत्तरोद्वत्तने च हानिः, समोत्पादोद्वर्तनयोश्चावस्थितत्वमित्येवं भेद का इति । 'एगिदिया तइयपए'त्ति सोपचयसापचया इत्यर्थः, युगपदुत्पादोद्वर्तनाभ्यां वृद्धिहानिभावात् , शेषभङ्गकेषु तु ते न संभवन्ति, प्रत्येकमुत्पादोद्वर्तनयोस्तद्विरहस्य चाभावादिति । 'अव डिएहिंति निरुपचयनिरपचयेषु 'वर्कतिकालो भाणियो'त्ति विरहकालो वाच्यः ॥ पश्चम शतेऽष्टमः ।। ५-८॥ दीप अनुक्रम [२६३] इदं किलार्थजातं गौतमो राजगृहे प्रायः पृष्टवान् बहुशो भगवतस्तत्र विहारादिति राजगृहादिस्वरूपनिर्णयपरसूत्र-15 & प्रपञ्चं नवमोद्देशकमाह तेणं कालेणं तेणं समएणं जाव एवं बयासी-किमिदं भंते ! नगरं रायगिहंति पवुचइ, किं पुढवी नगरं| रायगिहंति पवुचइ, आऊ नगरं रायगिहंति पवुच्चइ ? जाव वणस्सइ ?, जहा एयणु देसए पंचिंदियतिरिक्ख जोणियाणं वत्तवया तहा भाणियचं जाव सचित्ताचित्तमीसयाई दवाई नगरं रायगिहंति पवुचइ ?, गोयमा! PI पुढवीवि नगरं रायगिहंति पवुच्चइ जाव सचित्ताचित्तमीसियाई दवाई नगरं रायगिहंति पञ्चइ । से केणBाणं ?, गोयमा ! पुढवी जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चई जाव सचित्ताचित्तमीसियाई| IM दवाइं जीवातिय अजीवातिय नगरं रायगिहंति पवुञ्चति से तेणडेणं तं चेव ॥ (सूत्रं २२३)। अत्र पंचम-शतके अष्टम-उद्देशकः समाप्त: अथ पंचम-शतके नवम-उद्देशक: आरभ्यते ~496~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy