________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[२२३]
हत्वं
दीप अनुक्रम [२६४]
व्याख्या- 'तेण मित्यादि, 'जहा एयणुसए'त्ति एजनोद्देशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पश्शेन्द्रियतिर्यग्वक्तव्यता 'टक्का ५शतके प्राप्तिः
द कूडा सेला सिहरी'त्यादिका योक्ता सा इह भणितव्येति, अत्रोत्तर-पुढवीवि नगर'मित्यादि, पृथिव्यादिसमुदायो राज- उद्दश:९ अभयदेवी
II गृहं, न पृथिव्यादिसमुदायादते राजगृहशब्दप्रवृत्तिः, 'पुढवी जीचाइय अजीवाइय नगरं रायगिहंति पवुच्चइ'त्ति या वृत्तिःला
पृथ्व्यादीजीवाजीवस्वभावं राजगृहमिति प्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति
नाराजगृ॥२४॥ोच्यत इति । पुद्गलाधिकारादिदमाह
सू २२३ | सेनूर्ण भंते ! दिया उज्जोए रातिअंधयारे,हंतागोयमा!जाच अंधयारे। से केणद्वेणं०१, गोयमा ! दिया सुभाद्र नारकादी का पोग्गला सुभे पोग्गलपरिणामे रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणढणं। नेरइया र्ण भंते !
किना मुद्यो: || उज्जोए अंधयारे?,गोयमा! मेरइयाणं नो उज्जोए अंधयारे सेकेणटेणं०?,गोयमा नेरइया णं असुहा पोग्गला असुभे| ४ तान्धकारों || पोग्गलपरिणामे से तेण?णं असुरकुमाराणं भंते ! किं उज्जोए अंधयारे?,गोयमा! असुरकुमाराणं उज्जोए नो|
अंधयारे । से केणटेणं ?, गोयमा! असुरकुमाराणं सुभा पोग्गला सुभे पोग्गलपरिणामे, से तेणतुणं एवं चुचह एवं जाव थणिय कुमाराणं, पुढविकाइया जावतेइंदिया जहा नेराया। चउरिदियाणं भंते ! किंजोए अंधयारे ?, [४] गोयमा ! उज्जोएवि अंधयारेवि से केणदेण०१, गोयमा! चरिंदियाणं सुभासुभा पोग्गला सुभासुभे पोग्गल || ॥२४॥ लपरिणामे, से तेणटेणं एवं जाव मणुस्साणं । वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा ॥ (सूत्रं || |२२४)॥ अत्थि णं भंते ! नेरइयाणं तत्थगयाणं एवं पन्नायति-समयाति वा आवलियाति या जाव ओस-|
कर
~497~