SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२३] हत्वं दीप अनुक्रम [२६४] व्याख्या- 'तेण मित्यादि, 'जहा एयणुसए'त्ति एजनोद्देशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पश्शेन्द्रियतिर्यग्वक्तव्यता 'टक्का ५शतके प्राप्तिः द कूडा सेला सिहरी'त्यादिका योक्ता सा इह भणितव्येति, अत्रोत्तर-पुढवीवि नगर'मित्यादि, पृथिव्यादिसमुदायो राज- उद्दश:९ अभयदेवी II गृहं, न पृथिव्यादिसमुदायादते राजगृहशब्दप्रवृत्तिः, 'पुढवी जीचाइय अजीवाइय नगरं रायगिहंति पवुच्चइ'त्ति या वृत्तिःला पृथ्व्यादीजीवाजीवस्वभावं राजगृहमिति प्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति नाराजगृ॥२४॥ोच्यत इति । पुद्गलाधिकारादिदमाह सू २२३ | सेनूर्ण भंते ! दिया उज्जोए रातिअंधयारे,हंतागोयमा!जाच अंधयारे। से केणद्वेणं०१, गोयमा ! दिया सुभाद्र नारकादी का पोग्गला सुभे पोग्गलपरिणामे रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणढणं। नेरइया र्ण भंते ! किना मुद्यो: || उज्जोए अंधयारे?,गोयमा! मेरइयाणं नो उज्जोए अंधयारे सेकेणटेणं०?,गोयमा नेरइया णं असुहा पोग्गला असुभे| ४ तान्धकारों || पोग्गलपरिणामे से तेण?णं असुरकुमाराणं भंते ! किं उज्जोए अंधयारे?,गोयमा! असुरकुमाराणं उज्जोए नो| अंधयारे । से केणटेणं ?, गोयमा! असुरकुमाराणं सुभा पोग्गला सुभे पोग्गलपरिणामे, से तेणतुणं एवं चुचह एवं जाव थणिय कुमाराणं, पुढविकाइया जावतेइंदिया जहा नेराया। चउरिदियाणं भंते ! किंजोए अंधयारे ?, [४] गोयमा ! उज्जोएवि अंधयारेवि से केणदेण०१, गोयमा! चरिंदियाणं सुभासुभा पोग्गला सुभासुभे पोग्गल || ॥२४॥ लपरिणामे, से तेणटेणं एवं जाव मणुस्साणं । वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा ॥ (सूत्रं || |२२४)॥ अत्थि णं भंते ! नेरइयाणं तत्थगयाणं एवं पन्नायति-समयाति वा आवलियाति या जाव ओस-| कर ~497~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy