SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२२२] दीप अनुक्रम [२६३] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२४५॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [८], मूलं [ २२२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वैिशतिमुहर्त्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु तत्तुल्यस्य समसयानामुत्पादोद्वर्त्तनाकालस्य मीलनाडू द्विगुअणितः सन्नवस्थित कालोऽष्टचत्वारिंदान्मुहूर्त्तादिकः सूत्रोक्तो भवति, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूह्य इति । 'एगिंदिया वहुतिवि'त्ति तेषु विरहाभावेऽपि बहुतराणामुत्पादादल्पतराणां चोद्वर्त्तनात्, 'हातिवि'त्ति | बहुतराणामुद्वर्त्तनादल्पतराणां चोत्पादात्, 'अवट्टियावि'त्ति तुल्यानामुत्पादादुद्वर्त्तनाच्चेति, 'एतेहिं तिहिवि'त्ति एतेषु त्रिष्वपि एकेन्द्रियवृद्वयादिष्वावलिकाया असङ्ख्येयो भागस्ततः परं यथायोगं वृद्ध्यादेरभावात्, 'दो अंतोमुहत्त'त्ति एकमन्तर्मुहूर्त्तं विरहकालो द्वितीयं तु समानानामुत्पादोद्वर्त्तनकाल इति । 'आणयपाणयाणं संखेज्जा मासा आरणचयाणं संखेला वास'ति, इह विरहकालस्य सङ्ख्यातमासवर्षरूपस्य द्विगुणितत्वेऽपि सङ्ख्यातत्वमेवेत्यतः सङ्ख्याता मासा इत्याधुक्तम्, 'एवं गेवेज्जदेवाणं ति इह यद्यपि यैवेयकाधस्तनत्रये सङ्ख्यातानि वर्षाणां शतानि मध्यमे सहस्राणि उपरिमे लक्षाणि विरह उच्यते तथापि द्विगुणितेऽपि च सङ्ख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वसङ्ख्यातकालो विरहः स च द्विगुणितोऽपि स एव, सर्वार्थसिद्धे पल्योपमसोयभागः सोऽपि द्विगुणितः समेयभाग एव स्यादतएव उक्तं 'विजयवेजयंतजयंतापराजियाणं असंखेज्लाई वाससहस्सा' इत्यादीति ॥ जीवादीनेव भङ्गयन्तरेणाह - 'जीवाण' मित्यादि, 'सोपचयाः' सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात् 'सापचयाः प्राक्तनेभ्यः केषाञ्चिदुद्वर्त्तनात्सहानयः 'सोपचयसाप चयाः' उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योर्युगपद्भावात् निरुपचयनिरपचयाः उत्पादोद्वर्त्तनयोरभावेन वृद्धिहान्योरभावात्, ननूपचयो वृद्धिरपचयस्तु हानिः, युगपद्रयाभावरूपञ्चावस्थितत्वं, एवं च शब्दभेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः ?, Education International For Penal Use Only ~ 495~ ५ शतक उद्देशः ८ जीवादीनां वृद्धिहान्यादि सोपचयादिच सू २२२ ॥२४५॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy