________________
आगम
(०५)
प्रत
सूत्रांक
[६९८ ]
दीप
अनुक्रम [८४३]
“भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [२४], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [६९८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
गामिनां जघन्यस्थितिकानां तिस्रस्ता उक्ताः एषु पुनस्ताश्चतस्रः असुरेषु तेजोलेश्यावानप्युत्पद्यत इति, तथा रलप्रभा पृथिवीगामिनां जघन्यस्थितिकानामध्यवसाय स्थानान्यप्रशस्तान्येवोक्तानि इह तु प्रशस्तान्येव, दीर्घस्थितिकत्वे हि द्विविधान्यपि संभवन्ति न त्वितरेषु कालस्याल्पत्वात्, 'संवेहो सातिरेगेण सागरोवमेण काययो'त्ति रजप्रभागमेषु सागरोपमेण संवेध उक्तः असुरकुमारगमेषु तु सातिरेकसागरोपमेणासौ कार्यो वलिपक्षापेक्षया तस्यैव भावादिति ॥ अथ मनुष्येभ्योऽसुरानुत्पादयन्नाह - 'जइ मणुस्सेहिंतो' इत्यादि, 'उक्कोसेणं तिपलिओ महिइएस' त्ति देवकुर्वादिनरा हि उत्कर्षतः स्वायुः समानस्यैव देवायुषो बन्धकाः अतः 'तिपलिओवमट्टिइएस' इत्युक्तं, 'नवरं सरीरोगाहणेत्यादि तत्र प्रथम औधिक औधिकेषु द्वितीयस्त्वाधिको जघन्यस्थितिष्विति, तत्रौधिकोऽसङ्ख्यातवर्षायुर्नरो जघन्यतः सातिरेकपश्चधनुःशतप्रमाणो भवति यथा | सप्तमकुलकरप्राकालभावी मिथुनकनरः उत्कृष्टतस्तु त्रिगब्यूतमानो यथा देवकुर्वादिमिथुनकनरः, स च प्रथमगमे द्वितीये च द्विविधोऽपि संभवति, तृतीये तु त्रिगव्यूतावगाहून एव यस्मादसावेवोत्कृष्टस्थितिपु-पल्योपमत्रयायुष्केषूत्पद्यते उत्कर्षतः स्वायुः समानायुर्वन्धकत्वात्तस्येति । अथ सङ्ख्यातवर्षायुः सञ्ज्ञिमनुष्यमाश्रित्याह – 'जइ संखेले'त्यादि, एतच समस्तमपि पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ चतुर्विंशतितमशते द्वितीयः ॥ २४-२ ॥
Education Internationa
तृतीयस्तु—–
रायगिहे जाव एवं वयासी-नागकुमारा णं भंते ! कओहिंतो उववज्जंति किं नेरइएहिंतो उबवजंति तिरि०
For Parts Only
अत्र चतुर्विंशतितमे शतके
द्वितीय उद्देशकः परिसमाप्तः अथ चतुर्विंशतितमे शतके तृतीयात् एकादशा पर्यन्ताः उद्देशका: आरभ्यते
~ 1645~