SearchBrowseAboutContactDonate
Page Preview
Page 1623
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९३] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९३] गाथा व्याख्या- तमुत्कृष्टस्थितिषु तेषूत्पादयन्नाह-जहन्ने' त्यादि ६, एवमुत्कृष्टस्थितिकं तं सामान्येषु तेषूत्पादयन्नाह-'उक्कोसकाले त्यादि २४ शतके प्रज्ञप्तिः | 01/७, एवमुस्कृष्टस्थितिक तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह-'उक्कोसकाले'त्यादि ८, एवमुस्कृष्टस्थितिषूत्पादयन्नाह-'उको-15 | उद्देशः१ अभयदेवी-18 सकाले'त्यादि ९॥ एवं तावदसज्ञिनः पञ्चेन्द्रियतिरश्चो नारकेधूत्पादो नवधोक्तः, अथ सञ्जिनस्तस्यैव तथैव तमाह- सज्युया वृत्तिः । | जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं संखेजबासाउयसन्निपंचिंदियतिरिक्खजोणिएहिंतो में त्पाद: सू६९४ ॥८०९॥ उववज्जति असंखेलवासाउयसन्निपंचिंदियतिरिक्खजाव उवचजंति ?, गोयमा ! संखेजवासाउयसग्निपंचिंदि यतिरिक्खजोणिएहितो उपवजंति णो असंखेजवासाउयसन्निपंचिदियजाव उववजंति, जइ संखेजवासा-8 उयसनिपचिंदियजाव चवजंति किं जलचरेहिंतो उववजति ? पुच्छा, गोयमा! जलचरेडितो उपवजंति जहा। असन्नी जाव पजत्तएहितो उववजति णो अपज्जत्तेहिंतो उववजंति, पज्जत्तसंखेज्जवासाउयसन्निपंचिंदियतिरि-|| क्खजोणिए णं भंते ! जे भविए णेरहपसु उववजित्तए से णं भंते ! कतिमु पुढवीसु उववज्जेज्जा ?, गोयमा ! सत्तसु पुढवीसु उववज्जेज्जा तंजहा-रयणप्पभाए जाव अहेसत्तमाए, पजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभपुढविनेरइएमु उववजित्तए सेणं भंते ! केवतियकालद्वितीएम || उपवज्जेजा, गोयमा ! जहन्नेणं दसवाससहस्सहितीएस उकोसेणं सागरोवमहितीएसु उबवलेवा, ते णं ||4| भंते ! जीवा एगसमएणं केवतिया उववज्जति ?, जहेव असन्नी, तेसिणं भंते ! जीवाणं सरीरगा किंसंघ-18||८०९॥ यणी प०१, गोयमा ! छबिहसंघयणी प०, तं०-वइरोसभनारायसंघयणी उसभनारायसंघयणी जाव छेवट्ठ दीप अनुक्रम [८३५-८३८] | संजी-जीवानाम् उत्पत्ति: ~ 1622 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy