SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१६], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सत्रांक [१६] व्याख्या-12 स्तत्र कारणमिति, निवृत्तानां तु कश्चिदात्माद्यारम्भकत्वेऽप्यनारम्भकरवं, यदाह-"जा जयमाणस्त भवे बिराहणा १ शतके प्रज्ञप्तिः सुत्तविहिसमग्गस्स । सा होइ निजरफला अज्झत्थविसोहिजुत्तस्स ॥१॥"त्ति । 'से तेणद्वेणं'ति अथ तेन कारणेने- आरमार अभयदेवी-मत्यर्थः ॥ अथात्मारम्भकत्वादित्वमेव नारकादिचतुर्विंशतिदण्डकैनिरूपयन्नाह-'नेरइयाण'मित्यादि व्यक, नवरं- म्भासू१६ पायातः१|| 'मणुस्से'त्यादी अयमर्थ:-मनुष्येषु संयतासंयतप्रमत्ताप्रमत्तभेदाः पूर्वोक्ताः सन्ति ततस्ते यथा जीवास्तथाऽध्येतव्याः। ॥ ३२॥ किन्तु संसारसमापन्नाः, इतरे च ते न वाच्याः, भववर्तित्वादेव तेपामिति, एतदेवाह-'सिद्धविरहिए इत्यादि । व्यन्त रादयो यथा नारकास्तथाऽध्येव्याः, असंयतत्वसाधादिति ॥ आत्मारम्भकत्वादिभिर्द्धमजीवा निरूपिता तेच सले|| श्याश्चालेश्याश्च भवन्तीति सलेश्यांस्तांस्तैरेव निरूपयन्नाह-'सलेसा जहा ओहिय'त्ति, लेश्या-कृष्णादिद्रव्यसानिKध्यजनितो जीवपरिणामो, यदाह-"कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" तत्र 'सलेश्याः' लेश्यावन्तो जीवाः 'जहा ओहिय'त्ति यथा नारकादिविशेषणवर्जिता जीवा अधीताः, |'जीवा गं भंते! किं आयारंभा परारंभेत्यादिना दण्डकेन तथा सलेश्या जीवा अपि वाच्या, सलेश्यानामसंसारसमा* पन्नत्वस्थासम्भवेन संसारसमापन्नेत्यादिविशेषणवर्जितानां शेषाणां संयतादिविशेषणानां तेष्वपि युज्यमानत्वात् , तत्र चार्य पाठक्रमः-'सलेसा णं भंते ! जीवा किं आयारंभेत्यादि तदेव सर्व, नवर-जीवस्थाने सलेश्या इति वाच्यमिति,४॥ अयमेको दण्डका, कृष्णादिलेश्याभेदात्तदन्ये पद, तदेवमेते सप्त, तत्र 'कण्हलेसस्सेत्यादि, कृष्णलेश्यस्य नीललेश्यस्य । १ सूत्रोक्तविधिसमग्रस्य यतमानस या विराधना भवेत् साऽपि निर्जरफलाऽध्यात्म (परिणाम ) विशुद्धियुक्तस्य ॥१॥ SONASSACROSROERS दीप अनुक्रम [२२] Punasaramorg ~ 70~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy