________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१६], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
***SUSASHIKA
सूत्रांक
[१६]
कापोतलेश्यस्य च जीवराशेर्दण्डको यथा औधिकजीवदण्डकस्तथाऽध्येतव्यः-प्रमत्ताप्रमत्तविशेषणवर्जा, कृष्णादिषु हि अप्रशस्तभावलेश्यासु संयतत्वं नास्ति, यत्रोच्यते-"पुषपडिवण्णओ पुण अन्नयरीए उ लेसाए"त्ति, तद्रव्यलेश्यां प्रतीत्येति मन्तव्यं, ततस्तासु प्रमत्ताद्यभावः, तत्र सूत्रोच्चारणमेवम्-“कण्ह लेसाणं भंते ! जीवा किं आयारंभा परारंभा तद्|भयारंभा अनारंभा ४१, गोयमा ! आयारंभावि जाव नो अणारंभा, से केणवेणं भंते ! एवं बुच, गोयमा ! अविरहे।
पडुच्च” एवं नीलकापोतलेश्यादण्डकावपीति, तथा तेजोलेश्यादेजीवराशेर्दण्डका ३ यथा औधिका जीवास्तथा वाच्या, #नवरं तेषु सिद्धान वाच्या, सिद्धानामलेश्यत्वात् , तचैवम्-'तेउलेस्साणं भंते ! जीवा किं आधारंभा ४१, गोयमा !
अत्थेगइया आयारंभावि जाव नो अणारंभा, अस्थेगइया नो आयारंभा जाव अणारंभा, से केणठेणं भंते 1 एवं वुच्चइ !, गोयमा दुविहा तेउलेस्सा पन्नत्ता, तंजहा-संजया य असंजया येत्यादि ॥ भवहेतुभूतमारम्भ निरूप्य भवाभावहेतुभूतं ज्ञानादिधर्मकदम्बकं निरूपयन्नाह| इहभविए भंते ! नाणे परभविए नाणे तदुभयभविए नाणे, गोयमा! इहभाविएवि नाणे परभविएवि नाणे तदुभयभविएचि गाणे । दसर्णपि एवमेव । इहभविए भंते! चरित्ते परभविए चरिते तदुभयभविए चरिते?, गोयमा! इहभविए चरित्ते नो परमविए चरिते नो तदुभयभविए चरित्ते । एवं तवे संजमे ॥ सू०१७)
१ पूर्वप्रतिपन्नचारित्रः पुनरन्यतरस्यां लेश्यायाम् ।।
दीप अनुक्रम [२२]
A
cjurasurary.com
~71~