________________
आगम (०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२३], वर्ग [१-५], अंतर्-शतक [-1, उद्देशक [१-१०], मूलं [६९२] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
X
प्रत
X
सूत्रांक [६९२]]
X
समत्तो ॥ २३-५ ॥ एवं एत्थ पंचसुचि बग्गेसु पन्नासं उद्देसगा भाणियचा सवत्थ देवा ण उववजंतित्ति तिन्नि | लेसाओ। सेवं भंते !२॥ तेवीसइमं सयं समत्तं ॥ २३ ॥ सूत्र ६९२)
'आलुए'त्यादि, तत्र 'आलुय'त्ति आलुकमूलकादिसाधारणशरीरवनस्पतिभेदविषयोद्देशकदशकात्मकः प्रथमो वर्गः, 'लोही'ति लोहीप्रभृत्यनन्तकायिकविषयो द्वितीयः 'अवईत्ति अवककवकप्रभृत्यनन्तकायिकभेदविषयस्तृतीयः 'पाढत्ति पाठामृगवालुङ्कीमधुररसादिवनस्पतिभेदविषयश्चतुर्थः 'मासवनीमुग्गवन्नी यत्ति माषपर्णीमुद्गपर्णीप्रभृतिवल्लीविशेषवि-x षयः पञ्चमः तन्नामक एवेति, पश्चतेऽनन्तरोक्ता दशोद्देशकप्रमाणा वर्गा दशवर्गाः यत एवमतः पश्चाशदुदेशका भवन्तीह शत इति ॥ त्रयोविंशतितमशतं वृत्तितः परिसमाप्तम् ॥ २३ ॥
प्राक्तनशतवनेय, त्रयोविंशं शतं यतः । प्रायः समं तयो रूपं, व्याख्याऽतोऽत्रापि निष्फला ॥१॥
गाथा
*EFERRERALAB535
दीप अनुक्रम [८२९-८३४]
**********
व्याख्यातं त्रयोविंशं शतम् , अथावसरायातं चतुविशं शत, व्याख्यायते, तस्य चादावेवेदं सर्वोदेशकद्वारसग्रहगाथाद्वयम्
उववायपरीमाणं संघयणुचत्तमेव संठाणं । लेस्सा दिहीणाणे अन्नाणे जोग उवओगे ॥२॥ सन्नाकसायइंदि| यसमुग्धाया वेदणा य वेदे य । आ अज्झवसाणा अणुबंधो कायसंवेहो ॥२॥ जीवपदेजीवपदे जीवाणं दंडगंमि उद्देसो । चउचीसतिमंमि सए चउचीसं होति उद्देसा ॥३॥रायगिहे जाव एवं चयासी-णेरइयाणं|
अत्र त्रयोविंशतितमं शतकं परिसमाप्तं
अत्र चतुर्विंशतितमं शतकं आरभ्यते
~1613~