SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२४७ -२४८] + गाथा: दीप अनुक्रम [303 -३१२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [६], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [ २४७-२४८] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या. प्रज्ञप्तिः अभयदेवी यावृत्तिः १ ॥२७६॥ भूतस्य 'निरुपक्लिष्टस्य' व्याधिना प्राक् साम्प्रतं चानभिभूतस्य 'जन्तोः' मनुष्यादेरेक उच्छ्रासेन सह निःश्वास उच्छ्रासनिःश्वासः य इति गम्यते एष प्राण इत्युच्यते ॥ 'सत्तेत्यादि गाथा, 'सरा पाणू' इति प्राकृतत्वात् सप्त प्राणा उच्छ्रासनिःश्वासा य इति गम्यते स स्तोक इत्युध्यत इति वर्त्तते, एवं सप्त स्तोका ये स लवः, लवानां सप्तसप्तत्या एषः -अधिकृतो मुहूर्तो व्याख्यात इति ॥ 'तिनि सहस्सा' गाहा अस्या भावार्थोऽयम् - सप्तभिरुच्छ्रासैः स्तोकः स्तोकाञ्च लबे सप्त ततो लवः सप्तभिर्गुणितो जातैकोनपञ्चाशत्, मुहूर्त्ते च सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशता गुणितेति जातं यथोक्तं मानमिति । 'एताव ताव गणियस्स विसए त्ति एतावान् शीर्षप्रहेलिका प्रमेय राशिपरिमाणः तावदिति क्रमार्थः गणितविपयो- गणितगोचरः गणितप्रमेय इत्यर्थः । 'ओ मिय'त्ति उपमया निर्वृत्तमौपमिकं उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः ॥ अथ पत्योपमादिप्ररूपणाय परमाण्वादिस्वरूपमभिधित्सुराह-'सत्येणेत्यादि, छेत्तुमिति खङ्गादिना द्विधा कर्तुं 'भेतुं' सूच्यादिना सच्छिद्रं कर्त्तुं 'वा' विकल्पे किलेति लक्षणमेवास्येदमभिधीयते न पुनस्तं कोऽपि छेत्तं मेनुं वाऽऽरभत इत्यर्थसंसूचनार्थः, 'सिद्ध'त्ति ज्ञानसिद्धाः केवलिन इत्यर्थः न तु सिद्धाः| सिद्धिंगतास्तेषां वदनस्यासम्भवादिति, 'आदि' प्रथमं 'प्रमाणानां वक्ष्यमाणोत्श्लक्ष्णलक्ष्णिकादीनामिति, यद्यपि च नैश्चयिकपरमाणोरपीदमेव लक्षणं तथाऽपीह प्रमाणाधिकाराद्वयावहारिक परमाणुलक्षणमिदमवसेयम् ॥ अथ प्रमाणान्तरलक्षणमाह-'अणताण'मित्यादि, 'अनन्तानां' व्यावहारिकपरमाणुपुद्गलानां समुदया:-द्वयादिसमुदयास्तेषां समितयोमीलनानि तासां समागमः - परिणामवशादेकीभवनं समुदय समितिसमागमस्तेन या परिमाणमात्रेति गम्यते सा एकाऽत्य Eucation Internation काळ-स्वरूपं एवं समु-गणितं For Parts Only ~ 557 ~ ६ शतके उद्देशः ७ सुषमाSS कारभावप्रत्यवतारश्च सू २४८ ॥२७६॥ norary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy