SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२४७-२४८] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४७-२४८] + --450-% गाथा: वाससहस्साई कालो दूसमा ५ एकवीसं वाससहस्साई कालो दूसमदूसमा ६ । पुणरवि ओसप्पिणीए| | एकवीसं वाससहस्साई कालो दूसमदूसमा १ एकवीसं वाससहस्साई जाव चत्तारि सागरोवमकोडाकोडीओ कालोसुसमसुसमा,दस सागरोवमकोडाकोडीओ कालो ओसप्पिणी दस सागरोचमकोडाकोडीओ कालो उस्सप्पिणीवीसं सागरोवमकोडाकोडीओ कालो ओसपिणी य उस्सप्पिणी य॥(सनं २४७)जंबहीवे णं भंते 18 &ादीवे इमीसे ओसप्पिणीए सुसमसुसमाए समाए उत्तमट्टपत्ताए भरहस्स वासस्स केरिसए आगारभावपडो-|| यारे होत्था ?, गोयमा! बहुसमरमणिज्जे भूमिभागे होत्था, से जहानामए-आलिंगपुक्खरेति वा एवं उत्सरकुरुवत्तवया नेयवा जाव आसयंति सयंति, तीसेणं समाए भारहे वासे तत्थर देसे २ तहिं २ बहवे ओराला कुद्दाला जोव कुसविकुसविसुद्धरुक्खमूला जाव छविहा मगुस्सा अणुस जित्था पण्णत्ता, तं०-पम्हगंधा १ मियगंधा २ अममा ३ तेयली ४ सिहासणिं ५ चारि । सेवं भंते ! सेवं भंते ! (सूत्रं २४८)॥६-७॥ 'ऊसासद्धावियाहिय'त्ति उच्छ्रासाद्धा इति उच्छासप्रमितकालविशेषाः 'व्याख्याता' उक्ता भगवद्भिरिति, अत्रोत्तरम्'असंखेज्जेत्यादि, असञ्जयातानां समयानां सम्बन्धिनो ये समुदाया-वृन्दानि तेषां या समितयो-मीलनानि तासां नया समागमः-संयोगः समुदायसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकाऽऽवलिकेति प्रोच्यते, 'संखेजा आव लिय'ति किल षट्रपञ्चाशदधिकशतद्वयेनावलिकानां क्षुल्लकभवग्रहणं भवति, तानि च सप्तदश सातिरेकाणि उच्छासनिःश्वास& काले, एवं च सङ्ख्याता आवलिका उच्छासकालो भवति ॥'हट्ठस्से त्यादि, हृष्टस्य'तुष्टस्य 'अनवकल्पस्य' जरसाऽनभि --- दीप अनुक्रम [३०३ -३१२] SAREauratonintimational काळ-स्वरूपं एवं समु-गणितं ~556~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy