SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] गाथा व्याख्या-18 यभावना, केवलमवधिदण्डकयोरेकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्याः, मनःपर्यायदण्डकयोस्तु जीवा मनुष्याच |६ शतके प्रज्ञप्तिः हि वाच्याः, केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः, अत एव वाचनान्तरे दृश्यते 'विण्णेयं जस्स जं अस्विति । | उद्देशः४ अभयदवी- ओहिए अन्नाणे इत्यादि, सामान्येऽज्ञाने मत्यज्ञानादिभिरविशेषिते मत्यज्ञाने श्रुताज्ञाने च जीवादिषु विभङ्गी भवति, जीवादीनां यावृत्तिः 18| एते हि सदाऽवस्थितत्वात्सप्रदेशा इत्येकः, यदा तु तदन्ये ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदैकादिसम्भवेन 8 सप्रदेशत्वा| सप्रदेशाश्चापदेशश्चेत्यादिभङ्गद्वयमित्येवं भङ्गत्रयमिति, पृथिव्यादिषु तु सप्रदेशाश्चाप्रदेशाश्चेत्येक एवेत्यत आह-'एगिदि दिसू२३९ ॥२६॥ | यवज्जो तियभंगो'त्ति, इह च त्रयेऽपि सिद्धा न वाच्याः, विभङ्गे तु जीवादिषु भङ्गत्रयं, तद्भावना व मत्यज्ञानादिवत्, केवलमिहकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्या इति, 'सजोई जहा ओहिओ'त्ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यो यथौधिको जीवादिः, स चैवम्-सयोगी जीवो नियमात्सप्रदेशो नारकादिस्तु सप्रदेशोऽप्रदेशो वा, वहवस्तु जीवाः सप्रदेशा एव, नारकाधास्तु त्रिभनवन्तः, एकेन्द्रियाः पुनस्तृतीयभङ्गा इति, इह सिद्धपदं नाध्येयं, 'भणजोई। || इत्यादि, मनोयोगिनो योगत्रयवन्तः सचिन इत्यर्थः, वाग्योगिन एकेन्द्रियवजोंः, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादया, एतेषु च जीवादिषु त्रिविधो भङ्गः, तद्भावना च मनोयोग्यादीनामवस्थितत्वे प्रथमः,अमनोयोगित्वादित्यागाच मनोयोगित्वा द्युत्पादेनाप्रदेशत्वलाभेऽन्यदकद्वयमिति नवरं काययोगिनो ये एकेन्द्रियास्तेष्वभङ्गक, सप्रदेशा अप्रदेशाश्वेत्येक एव भङ्गक भा॥२३४॥ 18| इत्यर्थः, एतेषु च योगत्रयदण्डकेषु जीवादिपदानि यथासम्भवमध्येयानि सिद्धपदं च न वाध्यमिति 'अजोगी जहा अलेस'ति ||81 |दण्डकद्वयेऽप्यलेश्यसमवक्तव्यत्वात्तेषां, ततो द्वितीयदण्डकेऽयोगिषु जीवसिद्धपदयोजकत्रयं मनुष्येषु च षड्भङ्गीति ॥ SEXERCISESS दीप अनुक्रम [२८६ -२८७]] ~533~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy