________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
आहारेति ताई कि एगगुणकालाई आहारेंति जाव दसगुणकालाई आहारति संखेजगुणकालाई असंखेजगुणकालाई अनंतगुणकालाई आहारेति !, गोयमा! एकगुणकालाईपि आहारेति जाव अनन्तगुणकालाईपि आहारेंति , एवं जाव सुकिल्लाई १५, एवं गंधओवि . रसओवि १८ । जाइं भावओ फासमंताई ठाणमग्गणं पडुच्च नो एगफासाई आहारैति नो दुफासाईपि आहारैति नोतिफासाइपि आहारेंति' एकस्पर्शानामसम्भवादन्येषां चाल्पप्रदेशिकतासूक्ष्मपरिणामाभ्यां ग्रह॥णायोग्यत्वात् , 'पउफासाइपि आहारेति जाव अहफासाइंपि आहारैति' बहुप्रदेशिकतावादरपरिणामाभ्यां ग्रहणयोग्यत्वा
दिति, 'विहाणमग्गणं पडच कक्खडाईपि आहारेंति जाव लुक्खाईपि आहारति १९ । जाई फासओ कक्खडाईपि आहाभारति ताई कि एगगुणकक्खडाई आहारेंति जाब अनन्तगुणकक्खडाईपि आहारेंति? गोयमा ! एगगुणकक्खडाईपि आहा-5
रति जाव अणंतगुणकक्खडाईपि आहारेति २०, एवं अवि फासा भाणियबा जाव अणंतगुणलुक्खाईपि आहारैति २७ ॥ *जाई भंते । अणतगुणलुक्लाई आहारेति ताई किं पुट्ठाई आहारति अपुढाई आहारैति?, गोयमा ! पुट्ठाई आहारति नो ।
अपुढाई आहारेंति २८' 'पुढाई ति आत्मप्रदेशस्पर्शवन्ति, तत्पुनरात्मप्रदेशस्पर्शनमवगाढक्षेत्राद्वहिरपि भवति अत उच्यते-'जाई भंते ! पुढाई आहारेति ताई कि ओगाढाई आहारेंति अणोगाढाई आहारेति ?, गोयमा ! ओगाढाई नो अणोगाढाई 'अवगाढानीति आत्मप्रदेशैः सहकक्षेत्रावगाढानीत्यर्थः २९ । जाई भंते ! ओगाढाई आहारेति ताई कि अणंतरोगाढाई आहारेंति परंपरोगाढाई आहारैति?, गोयमा! अणंतरोगाढाई आहारेंति नो परंपरोगाढाई आहारैति' 'अनस्तरावगाढानीति येषु प्रदेशेष्वात्माऽवगाढस्तेष्वेव याम्यवगाढानि तान्यनन्तरावगाढानि अन्तराऽभावेनावगाढत्त्वात्,
गाथा
दीप अनुक्रम [११-१२
नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं
~ 47~