________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
गाथा
व्याख्या-1 बत्तिए से णं अणुसमयमविरहिए आहारवे समुप्पज्जई' 'अणुसमय'ति प्रतिक्षणं सततातितीवधुवेदनीयकर्मोदयत ओज-||६/ १ श प्रज्ञप्तिः आहारादिना प्रकारेणेति, 'अविरहिए'त्ति चुस्खलितन्यायादपि न विरहितः, अथवा प्रदीर्घकालोपभोग्याहारस्य सकृ- १ उद्देशके अभयदेवी- ग्रहणेऽपि भोगोऽनुसमयं स्थादतो ग्रहणस्यापि सातत्यप्रतिपादनार्थमविरहितमित्याह । 'तस्थ णं जे से आभोगनिवत्तिए से नारकाणां पाहाताण असंखेजसमइए अंतोमुहत्तिए आहारडे समुप्पज्जइ' असङ्ख्यातसामयिकः पस्योपमादिपरिमाणोऽपि स्यादत आह-४
| स्थित्यादि
सू०९ ॥२०॥ 'अंतोमुहुत्तिए'ति, इवमुक्कं भवति-आहारयामीत्यभिलाप एतेषां गृहीताहारद्रव्यपरिणामतीव्रतरदुःखजननपुरस्सरमन्त
*मुंहान्निवर्तत इति । 'किं वाऽऽहारेति'त्ति, किंवरूपं वा वस्तु नारका आहारयन्ति इति वाच्यं, वाशब्दः समु-10
चये, तत्रेदं प्रश्ननिर्वचनसूत्रम्-'जेरइया णं भते! किमाहारमाहारेंति ?, गोयमा ! दाभो अणंतपएसियाई अनन्तप्रदेशवन्ति लापुद्गलद्रव्याणीत्यर्थः, तदन्येषामयोग्यत्वात् , 'खेतमो असंखेजपएसावगाढाई' न्यूनतरप्रदेशावगाढानि हिन सब्रहणमा-IN
योग्यानि, अनन्तप्रदेशावगाढानि तु न भवन्त्येव, सकललोकस्याप्यसङ्ख्येयप्रदेशपरिमाणत्वात् , 'कालयो अण्णतरविद-12
याई' जघन्यमध्यमोत्कृष्टस्थितिकानीत्यर्थः, स्थितिश्चाहारयोग्यस्कन्धपरिणामेनावस्थानमिति 'भावओ वन्नमंताई गंधर्म&|ताई रसमंताई फासमंताई जाहारिति । जाई भावओ वनमंताई आहारिंति ताई कि एगवन्नाई आहारति ? जाव किं||
पंचवन्नाई आहारेति !, गोयमा ! ठाणमग्गणं पडुच्च एगवन्नाइंपि आहारिति जाव पंचवन्नाईपि आहारिति, विहाणमग्गणं | पडुच्च कालवन्नाईपि आहारति जाव सुकिलाईपि आहारेंति' तत्र 'ठाणमम्गणं पडुचत्ति तिष्ठन्त्यस्मिन्निति स्थान-सामान्यं यथैकवर्ण द्विवर्णमित्यादि, 'विहाणमग्गणं पडुच्च'त्ति विधान-विशेषः कालादिरिति । 'जाई पनओ कालवन्नाई |
दीप अनुक्रम [११-१२
नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं
~ 46~