________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
गाथा
यानि च तदन्तरवत्तीनि तान्यवगाढसम्बन्धात्परम्परावगाढानीति ३० । 'जाई भंते ! अणंतरोगाढाई आहारेंति ताई
किंशतके प्रज्ञप्तिः
अणूई आहारेंति वायराई आहारेंति ?, गोयमा ! अणूईपि आहारैति बायराईपि आहारेंति' तत्राणुत्वं पादरत्वं चापेक्षिकं १उद्देशक यावत्तिशास तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशवृख्या वृद्धानामवसेयम् ३१ । जाई भंते ! अणूईपि आहारेति बायराइपि आहार- नारकाणां ति ताई कि उहृपि आहारेंति ? एवं अहेवि तिरियपि, गोयमा! उहुंपि आहारेंति एवं अहेवि तिरियपि ३२ । जाईस्थित्यादि
सू०९ भंते ! उहुंपि आहारेंति अहेवि तिरियपि आहारेति ताई किं आई आहारेंति मझे आहारेंति पज्जवसाणे आहारेंति !, गोयमा ! तिहावि' अयमर्थ:-आभोगनिर्वर्तितस्थाहारस्यान्तमौहर्तिकस्यादिमध्यावसानेषु सर्वत्राहारयन्तीति ३३ । 'जाई है। भंते ! आई मञ्झे अवसाणेवि आहारैति ताई कि सविसए आहारति अविसए आहारति !, गोयमा ! सविसए नो
अविसए आहारेंति' तत्र स्वः-स्वकीयो विषयः स्पृष्टावगाढानन्तरावगाढाख्यः स्वविषयस्तस्मिन्नाहारयन्ति ३४ । 'जाई ४ भंते ! सविसए आहारेति ताई किं आणुपुर्वि आहारति अणाणुपुर्वि आहारति !, गोयमा ! आणुपुषिं आहारेंति नो
अणाणुपुषि आहारेंति' तत्रानुपूा यथाऽऽसतं, नातिक्रम्य ३५ । 'जाई भते! आणुपुर्वि आहारैति ताई किं तिदिर्सि आहारेंति जाव छद्दिसि आहारेंति ? गोयमा ! नियमा छद्दिसि आहारैति' इह नारकाणां लोकमध्यवर्तित्वेन षण्णामप्यूद्धादिदिशामलोकेनानावृतत्त्वात् षट्स दिश्वाहारग्रहणमस्ति तत उक-नियमात् षडूदिशि, दिक्त्रयादिविकल्पास्तु लोकाMन्तवर्तिपु पृथिवीकायिकादिषु दिशा त्रयस्य द्वयस्य एकस्याश्चालोकेनावरणे भवन्तीति । यद्यपि वर्णतः पचवणांनीत्यामाधुकं तथापि प्राचुर्येण यद्वर्णगन्धादियुतानि द्रव्याण्याहारयन्ति तद् दर्शयति-'ओसनं कारणं पडुच्च'त्ति बाहुल्यल
दीप अनुक्रम [११-१२
JMEmiratna
Munaturanorm
नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं
~ 48~