________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
गाथा
DIlक्षण कारणमाश्रित्य, तत्र च प्रकृत्यशुभानुभाव एव कारणमिति, 'बन्नओ कालनीलाई गंधओ दुन्भिगंधाई रसो तित्त-| द्राकडयरसाई फासओ कक्खडगुरुयसीयलुक्खाई' एतानि च प्रायो मिथ्यादृष्टय एवाहारयन्ति, न तु भविष्यत्तीर्थकरादय है इति । अथ तानि यथास्वरूपाण्येव नारका आहारयन्त्यन्यथा वेत्यस्यामाशङ्कायामभिधीयते-तेसिपि पोराणे वनगुणे गंध-13 |गुणे रसगुणे फासगुणे विष्परिणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धसाइत्ता' विपरिणामादयो विनाशार्थत्वेनैBा कार्थी एव ध्वनयः 'अन्ने य अपुचे वनगुणे गंधगुणे रसगुणे फासगुणे उप्पाएत्ता आयसरीरोगाढे पोग्गले सबष्पणयाए द आहारमाहारेति' 'सवप्पणयाए'त्ति सर्वात्मना सर्वैरात्मप्रदेशरित्यर्थः ३६ । व्याख्यातं सूत्रे सङ्ग्रहगाधायाः 'किं वाऽऽहा-10
तित्ति पदम् । अथ 'सव्वओ वा' इति व्याख्यायते-तत्र 'सर्वतः सर्वप्रदेशैनैरयिका आहारयन्तीति, वाऽपीति वचनाद
भीक्ष्णमाहारयन्तीत्यपि वाच्यं, तचैवम्-"नेरइयाणं भंते ! सबओ आहारेति सबओ परिणामेंति सबओ ऊससंति सब-IN ईओ नीससंति अभिक्खणं आहारेंति अभिक्खणं परिणामेंति अभिक्खणं ऊससंति अभिक्खणं नीससंति आहच्च आहा
रति ४१, हंता गोयमा ! नेरइया सवओ आहारेंति १२ । 'सबओ'त्ति सर्वात्मप्रदेशः 'अभिक्खणं'ति अनवरतं पर्याप्तत्वे 18 सति 'आह'ति कदाचित् न सर्वदा अपर्याप्तकावस्थायामिति ३७ । तथा 'कइभार्ग'ति आहारतयोपात्तपुद्गलानां कतिथं
भागमाहारयन्ति इति वाच्यं, तच्चैवम्-'नेरइयाणं भंते ! जे पोग्गले आहारत्ताए गिण्हति तेणं तेसि पोग्गलाणं सेया-1 लंसि कइभागमाहारेति ? कइभागं आसायंति, गोयमा ! असंखेजइभागं आहारति अणंतभागं आसाईति' 'सेवासि'त्ति एध्यत्काले, ग्रहणकालोत्तरकालमित्यर्थः, 'असंखेजइभागमाहारेंति' इत्यत्र केचिद्व्याचक्षते-गवादिप्रथमबृहद्या-1
CARRIAS
दीप अनुक्रम [११-१२
Santauratonial
murary.orm
नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं
~ 49~